संस्कृतपत्रकारितायाः स्वातन्त्र्यान्दोलने योगदानम्

Authors(1) :-डॉ. विभाष चन्द्र

साहित्यस्य विविधासु विधासु सर्वथाऽभिनवा भव्या नव्या च विधा पत्रकारिता अस्ति। आन्दोलनमिवेदं मुद्रणस्य यदान्दोलयति दिवानिशं निखिलं जनमानसम्। अनुशास्ति प्रशास्ति चेयं लोकमानसम्। अविस्मरणीयमस्ति योगदानं स्वातंत्र्यान्दोलनाय संस्कृतपत्रकारितायाः। 'वन्दे मातरम्', 'न दैन्यं न पलायनम्' सदृशा नादा अपि संस्कृतपत्रिकाभिरेव दिग्-दिगन्तरं नीताः।

Authors and Affiliations

डॉ. विभाष चन्द्र
प्रशिक्षित स्नातक शिक्षक, केन्द्रीय विद्यालय क्रम सं.- 2, गया, भारत

संस्कृत, पत्रकारिता, स्वातन्त्र्यान्दोलन, योगदानम्|

  1. दन्डी, का.द., सम्पा. िचन्मयीचट्टोपाध्याय:, पृ. 21
  2. सूर्योदय: मासिकपत्रिकायाः आमुखपृष्ठः, वर्षम्-39, अङ्कः-6
  3. संस्कृतचन्द्रिका - मासिकपत्रिका ।
  4. ‘भारतश्री:' मासिsकपत्रिका ।

Publication Details

Published in : Volume 2 | Issue 2 | March-April 2019
Date of Publication : 2019-03-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 232-235
Manuscript Number : SHISRRJ1192319
Publisher : Shauryam Research Institute

ISSN : 2581-6306

Cite This Article :

डॉ. विभाष चन्द्र, "संस्कृतपत्रकारितायाः स्वातन्त्र्यान्दोलने योगदानम्", Shodhshauryam, International Scientific Refereed Research Journal (SHISRRJ), ISSN : 2581-6306, Volume 2, Issue 2, pp.232-235, March-April.2019
URL : https://shisrrj.com/SHISRRJ1192319

Article Preview