वर्ण व्यवस्था मे सदस्यो के कर्तव्य एंव अधिकार

Authors(1) :-प्रभा चतुर्वेदी

शंखस्मृति में वर्णित वर्णव्यवस्था एक आदर्श समाज का स्वरूप प्रस्तुत करती है। जहाँ प्रत्येक वर्ग को अपनी योग्यता एवं कार्य के आधार पर स्थान प्राप्त था। जिस वर्ण के कार्य एवं भूमिका जितनी महत्त्वपूर्ण रही, उसे उतना ही उच्च स्थान दिया गया और अपने-अपने दायित्व-निर्वाह के लिए कुछ विशेष अधिकार एवं सुविधाएँ प्रदान की गई। ये अधिकार किसी दूसरे वर्ण के अधिकारों का हनन करने के लिए नहीं अपितु स्व-स्व धर्म के रक्षार्थ दिये गये थे। सभी वर्ण एक-दूसरे के सहयोगपूर्वक स्वधर्म का पालन करते थे। यही कारण है कि सभी वर्गों के एक-दूसरे से सम्बद्ध होने पर तत्कालीन समाज प्रतिस्पर्धा जैसी भयावह दोषों से सुरक्षित रहा।

Authors and Affiliations

प्रभा चतुर्वेदी
शोध छात्रा, संस्कृत विभाग, राजकीय महाविद्यालय, कोटा, राजस्थान‚ भारत।

वर्ण, व्यवस्था, सदस्य, कर्तव्य, अधिकार, वर्णव्यवस्था, समाज, धर्म।

  1. (क) ऋ., 4/50/8 (ख) अथर्व., 5/18/8 (ग) तै.सं., का.1, प्र.7, अनु.3, 3
  2. (क) मनु., 11/84, 1/93, 98-101, 2/135, 10/3_

(ख) वि.स्मृ., 19/20-22

(ग) परा.स्मृ., 6/52-53

(घ) शा.स्मृ., 1/29-31

(ड) महा.व.प., 303/16

  1. यथा भर्ता प्रभुः स्त्रीणां वर्णानां ब्राह्मणो यथा । शं.स्मृ., 5/7
  2. षडङ्गवित्तिसुपर्णो बढ्चो ज्येष्ठसामगः।।

त्रिणाचिकेतः पञ्चाग्निर्ब्राह्मणः पङ्क्तिपावनः।।

ब्रह्मदेयानुसंतानो ब्रह्मदेयाप्रदायकः।

ब्रह्मदेयापतिर्यश्च ब्राह्मणः पङ्क्तिपावनः।।

ऋग्यजुःपारगो यश्च साम्नां यश्चापि पारगः।

अथर्वाङ्गिरसोऽध्येता ब्राह्मणः पङ्क्तिपावनः।। वही, 14/5-7

  1. अनध्यायेष्वधीयाना: शौचाचारविवर्जिताः।

शूद्रान्नरससंपुष्टा ब्राह्मणा पङ्क्तिदूषकाः।।

नित्यं योगरतो विद्वान्समलोष्टाश्मकाञ्चनः ।।

ध्यानशीलो यतिर्विद्वान्ब्राह्मणः पङ्क्तिपावनः।। वही, 14/4, 8

  1. यजनं याजनं दानं तथैवाध्यापनक्रियाम्।

प्रतिग्रहञ्चाध्ययनं विप्रः कर्माणि कारयेत् ।। वही, 1/2

  1. अध्यापनमध्ययनं यजनं याजनं तथा।

दानं प्रतिग्रहं चैव ब्राह्मणानामकल्पयत् ।। मनु. 1/88

  1. (क) लि.स्मृ., 36 (ख) परा.स्मृ., 3/45 (ग) शा.स्मृ., 12/16
  2. श्रीमद्.गी., 3/10-11
  3. प्रयतः कल्यमुत्थाय स्नानो हुतहुताशनः।
  4. त्रिणाचिकेत: पञ्चाग्निाह्मणः पङ्क्तिपावनः।।

गुरूणां प्रतिकूलाश्च वेदाग्न्युत्सादिनश्च ये।

गुरूणां त्यागिनश्चैव ब्राह्मणाः पङ्क्तिदूषकाः।। शं.स्मृ., 14/5, 3

  1. सायं प्रातश्च जुहुयादग्निहोत्रं यथाविधि।

दर्शश्च पौर्णमासश्च जुहुयात् विधिवत् तथा।।

यज्ञैर्वा पशुबन्धैश्च चातुर्मास्यैस्तथैव च। त्रै

वार्षिकाधिकान्नेन पिबेत् सोममतन्द्रितः।।

इष्टिं वैश्वानरी कुर्य्यात्तथा चाल्पधनो द्विजः।

न भिक्षेत धनं शूद्रात् सर्वं दद्यादभीप्सितम्।। शं.स्मृ., 5/15-17 X

  1. मनु., 4/10, 26-27, 11/24
  2. वृत्तिन्तु न त्यजेद्विद्वानृत्विजं पूर्वमेव तु ।

कर्मणा जन्मना शुद्धं विधिना च वृणीत तम्।

एतैरेव गुणैर्युक्तं धर्मार्जितधनं तथा।

याजयीत सदा विप्रो ग्राह्यस्तस्मात् प्रतिग्रहः।। शं.स्मृ., 5/18-19

  1. वानप्रस्थो ब्रह्मचारी यतिश्चैव तथा द्विजः।

गृहस्थस्य प्रसादेन जीवन्त्येते यथाविधिः।।

गृहस्थ एव यजते गृहस्थस्तप्यते तपः।

दाता चैव गृहस्थ: स्यात्तस्माच्छ्रेष्ठो गृहाश्रमी।। वही, 5/5-6

  1. (क) मनु., 4/227 (ख) या.स्मृ., 1/200-202 (ग) व.स्मृ., 29/19 (घ) द.स्मृ., 3/24
  2. अ.सं., 151
  3. द.स्मृ., 3/15-16
  4. (क) शं.स्मृ., 5/18-19

(ख) अन्यायधिगतां दत्त्वा सफलां पृथिवीमपि।

श्रद्धावर्जमपात्राय न कांचिद् भूतिमाप्नुयात्।

प्रदायशाकमुष्टिं वा श्रद्धा भक्तिसमुद्यात् ।

महते पात्रभूताय सर्वाभ्युदयमाप्नुयात्।। देवल, अपरार्क टीका से उद्धृत, पृ.290

  1. (क) मनु., 4/186-191 (ख) या.स्मृ., 1/202
  2. चतुष्कपर्दा युवतिः सुपेशा घृतप्रतीका व्युनानि वस्ते।

तस्यां सुपर्णा वृषणा नि षेदतुर्यत्र देवा दधिरे भागधेयम् ।।

एक सुपर्ण: समुद्रमा विवेश स इदं वि श्वं भुवनं विचष्टे।

तं पाकेन मनसापश्यमन्तितस्तं माता रेळ्हि स उ रेळ्हि मातरम्।।

सुपर्णं विप्राः कवयो वचोभिरेकं सन्तं बहुधा कल्पयन्ति।

छन्दांसि च दधतो अध्वरेषु ग्रहान्त्सोमस्य मिमते द्वादश ।। ऋ., 10/114/3-5

  1. ज्येष्ठसामानि वा एतानि श्रेष्ठसामानि प्रजापतिसामानि ।। ता.म.ब्रा., अ.21, ख.2, 3,

(एतान्याज्यदोहानि साम्नामध्ये ज्येष्ठानि प्रथमभूतानि खलु तथा श्रेष्ठसामानि गुणैः

प्रशस्तानि तत् कथमिति तदाह आदित एतानि प्रजापतिसामानि अतः प्रजापतेर्येष्ठत्वाच्च

तत्-सम्बन्धादेवान्यान्यपि तथाविधानीत्यभिप्रायः।।)

  1. मनु., 4/147
  2. या.स्मृ., 1/198
  3. ब्राह्मणेन निष्कारणो धर्मः षडङ्गो वेदोऽध्येयो ज्ञेयः इति। महर्षि पतञ्जलिप्रणीत,

व्याकरणमहाभाष्य, प्रथम खण्ड, 1/1/1 (आगमपदार्थनिरुपणभाष्य), पृ.16

  1. योऽनधीत्य द्विजो वेदमन्यत्र कुरुते श्रमम्।

स जीवन्नेव शूद्रत्वमाशु गच्छति सान्वयः।। व.स्मृ., 3/3

  1. उपनीय गुरुः शिष्यं शिक्षयेच्छौचमादितः।

आचारमग्निकार्यं च संध्योपासनमेव च।।

स गुरुर्यः क्रियां कृत्वा वेदमस्मै प्रयच्छति। शं.स्मृ., 3/1-2

  1. शं.स्मृ., 3/5-10
  2. मनु., 2/69, 71, 74, 140
  3. (क) क्षतान्नस्त्रास्यते सर्वानित्येवं क्षत्रियोऽभवत् । महा.द्रो.प., 69/2

(ख) क्षताच्च नस्त्रायतीति स तस्मात्क्षत्रियः स्मृतः।। महा.शा.प., 29/130

(ग) क्षतात् त्राणं क्षतत्राणम्। कल्पतरु, द्वितीय भाग, पृ.252

(घ) क्षतात्किल त्रायत इत्युदनः क्षत्रस्य शब्दो भुवनेषु रूढ़ः । रघु.महा., 2/53

  1. क्षत्रियस्य विशेषेण प्रजानां परिपालनम्। .

राजाज्ञाकारिणश्च ये।। शं.स्मृ., 1/4 तथा 15/22, 5/9

  1. काणे, पी.वी., धर्मशास्त्र का इतिहास, प्रथम भाग, पृ.113
  2. मनु., 11/83, 9/322
  3. दानमध्ययनञ्चैव यजनञ्च यथाविधि।

क्षत्रियस्य तु वैश्यस्य कर्मेदं परिकीर्तितम्।।

क्षत्रियस्य विशेषेण प्रजानां परिपालनम्।। शं.स्मृ., 1/3-4

  1. मनु., 1/89
  2. न व्रतै!पवासैश्च न च यज्ञैः पृथग्विधैः।

राजा स्वर्गमाप्नोति प्राप्नोति परिपालनात् ।। शं.स्मृ., 5/9

  1. क्षत्रियस्तु रणे दत्त्वा पृष्ठं प्राणपरायणः।

संवत्सरव्रतं कुर्य्याच्छित्त्वा वृक्षं फलप्रदम्।। वही, 17/53

  1. दानमध्ययनञ्चैव यजनञ्च यथाविधि।

कृषिगोरक्षवाणिज्यं वैश्यस्य परिकीर्तितम्।। वही, 1/3-4

  1. पशूनां रक्षणं दानमिज्याध्ययनमेव च।

वणिक्पथं कुसीदं च वैश्यस्य कृषिमेव च।। मनु., 1/90

  1. (क) दानमध्ययनं यज्ञः शोचेन धनसंचयः।

। महा.शा.प., 60/21, 23

(ख) वैश्यस्य सततं धर्मः पाशुपाल्यं कृषिस्तथा।

अग्निहोत्रपरिस्पन्दो दानाध्ययनमेव च।।

वाणिज्यं सत्पथस्थानमातिथ्यं प्रशमो दमः।

विप्राणां स्वागतं त्यागो वैश्यधर्मः सनातनः।।

महा.अनु.प., 128/53-54 (दानधर्मपर्व-उमामहेश्वरसंवादः)

  1. मनु., 9/329-331, 333
  2. मनु., 8/413-414
  3. तथैव शूद्रा विहिता : सर्वधर्मप्रसाधकाः।

शूद्रश्च यदि ते न स्युः कर्मकर्ता न विद्यते ।। महा.अनु.प., 141/60 तथा विद्या, परशुराम

लक्ष्मण, महाभारतस्य- श्लोकपादसूची, द्वितीय भाग, पृ.1310

  1. (शूद्रोः) अन्यस्य प्रेष्यः कामोत्थाप्यः यथाकामवध्यः। ऐत.ब्रा., पश्चि.7, अ.5, 29
  2. (क) शूद्रोः मनुष्याणामश्वः पशूनां तस्मात्तौ भूतसंक्रामिणावश्वश्च शूद्रश्च तस्माच्छूद्रो

यज्ञेनवक्लृप्तः। तै.सं., का.7, प्र.1, अनु.1, 6 (ख) जैमिनि, 1/3/25-28

  1. अथ हास्य वेदमुपशृण्वतस्त्रपुजतुभ्यां श्रोत्रप्रतिपूरणमुदाहरणे जिह्नाच्छेदो धारणे शरीरभेदः । गौ.

ध., द्वितीय प्रश्नः, तृतीय अध्यायः, सू.4

  1. (क) मनु., 2/137, 10/124-128 तथा 9/335 (ख) महा.शा.प., 60/37
  2. (क) गौ.ध., द्वितीय प्रश्नः , प्रथम अध्यायः, सू.57 (ख) मनु., 1/91, 8/410, 10/122-123

(ग) बृ.परा.स्मृ., 4/216, 222 (घ) ल.हा.स्मृ., 2/11 (1) महा.अनु.प., 141/57 तथा

महा.उ.प., 29/24 (च) श्रीमद्.गी., 18/44 का उत्तरार्ध

  1. शूद्रस्य द्विजशुश्रूषा सर्वशिल्पानि चाप्यथ।

क्षमा सत्यं दमः शौचं सर्वेषामविशेषतः।। शं.स्मृ., 1/5

  1. (क) या.स्मृ., 1/120 (ख) वि.स्मृ., 2/8, 14 (ग) कौ अर्थ., 1/3/3 (विनयाधिकारिक

प्रथममधिकरणम्) (घ) अ.पु., 151/9 का उत्तरार्ध

  1. गर्भाष्टमेऽब्दे कर्त्तव्यं ब्राह्मणस्योपनायनम्।

गर्भादेकादशे राज्ञो गर्भात्तु द्वादशे विशः।।

उपनीय गुरू: शिष्यं शिक्षयेच्छौचमादितः।

आचारमग्निकार्यं च संध्योपासनमेव च।। शं.स्मृ., 2/6 तथा 3/1

  1. शं.लि.स्मृ., गृ.र., पृ.324 पर उद्धृत (ख) मनु., 1/81-82 (ग) या.स्मृ., 3/35
  2. मनु., 4/4,6

Publication Details

Published in : Volume 3 | Issue 2 | March-April 2020
Date of Publication : 2020-04-10
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 142-150
Manuscript Number : SHISRRJ1203310
Publisher : Shauryam Research Institute

ISSN : 2581-6306

Cite This Article :

प्रभा चतुर्वेदी, "वर्ण व्यवस्था मे सदस्यो के कर्तव्य एंव अधिकार", Shodhshauryam, International Scientific Refereed Research Journal (SHISRRJ), ISSN : 2581-6306, Volume 3, Issue 2, pp.142-150, March-April.2020
URL : https://shisrrj.com/SHISRRJ1203310

Article Preview