काव्यशास्त्राणामुत्पत्तिविकासविषयकं पर्यालोचनम्

Authors(1) :-डॉ. प्रदीपकुमारवाग्

विश्ववाङ्मये केषाञ्चित् प्रतिभावतां संस्कृतसाहित्यकाराणां सारस्वतरचनाचिरं विराजन्ते, येषां प्रेरणया कविकुलं निरन्तरं नवकाव्यवैभवसम्पादने समर्था भवन्ति। एवं प्रकारेण वैदिकसाहित्ये संहिताब्राह्मणोपनिषदादिषु साहित्यिकछटारूपेणालंकारादीनां प्रयोगः दृश्यते। अतः संस्कृतकाव्यसाहित्यानामुत्पतिर्विकासश्च कदा प्रभृति सञ्जातः इत्येष एव विषय: पत्रेऽस्मिन् मया विशिष्यतया विचारितः।

Authors and Affiliations

डॉ. प्रदीपकुमारवाग्
सहाचार्य:, साहित्यविभाग:, राष्ट्रियसंस्कृतविद्यापीठम्, तिरुपति, भारत।

महाकविर्वाल्मीकि: काव्यशास्त्रः साहित्यः, साहित्यदर्पणः।

  1. साहित्यदर्पण:, मम्मट: ज्ञानमण्डन लिमिटेड, वाराणसी 2012
  2. नाट्यशास्त्रम्, भरतमुनिः, विद्यानिधि प्रकाशन, दिल्ली 1999 .
  3. ध्वन्यालोक: आनन्दवर्धन:, चौखम्बा संस्कृतभवनम्, वाराणसी, 2004
  4. दशरूपकम् – धनञ्जयः, डॉ रामजी उपाध्याय:, भारतीय विद्यासंस्थानम्, वाराणसी
  5. आधुनिकसंस्कृतकाव्यशास्त्रम् - डॉ आनन्दकुमार श्रीवास्तव:, ईष्टर्न बुक लिकर्स, दिल्ली
  6. संस्कृतसाहित्यस्य इतिहास : - प्रो. हरेकृष्णशतपथी, किताबमहल, कटक - 1998
  7. दशोपनिषद्भाष्यम्, शांकरभाष्यम् मोतीलाल बनारसीदास, बङ्गलोरोड जवाहरनग दिल्ली।
  8. ईशाद्यष्टोपनिषद्भाष्यम्, व.न. कृष्णमाचार्यः, रङ्गरामानुजभाष्योपेतम्, लैजिकर्वर्धिनीसभा,
  9. ऋग्वेदसंहिता, वैदिकसंशोधनमण्डलम्, पुने 411037, तृतीयसंस्करणम् 1984
  10. अथर्ववेदः, सम्पादक: - शङ्कर पाण्डुरङ्ग पण्डित कृष्णदास अकादमी, वाराणसी - 221 00,संस्करणम् - 1989

Publication Details

Published in : Volume 4 | Issue 1 | January-February 2021
Date of Publication : 2021-02-28
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 258-262
Manuscript Number : SHISRRJ121425
Publisher : Shauryam Research Institute

ISSN : 2581-6306

Cite This Article :

डॉ. प्रदीपकुमारवाग्, "काव्यशास्त्राणामुत्पत्तिविकासविषयकं पर्यालोचनम्", Shodhshauryam, International Scientific Refereed Research Journal (SHISRRJ), ISSN : 2581-6306, Volume 4, Issue 1, pp.258-262, January-February.2021
URL : https://shisrrj.com/SHISRRJ121425

Article Preview