द्वन्द्वसमासलक्षणं तद्भेदाश्च

Authors(1) :-कैलाश चन्द्र बुनकर

अन्तरङ्गत्वाद्विभक्त्युत्पत्तेः प्रागित्यर्थः। तेनेति। द्वन्द्वत्वसमासत्वयोरभावेनेत्यर्थः। एकवदिति। द्वन्द्वश्च प्राणी'त्येतत्कृतो नियम इत्यर्थः। पन्थानाविति। 'इतोऽत्' इति सूत्रन्तु पन्था इत्यत्र, मथिनादौ च चरितार्थम्। कृतद्वन्द्वानामेकशेषे हि द्वन्द्वाऽलौकिकविग्रहवाक्ये ऋक्पूरित्यनेन तत्प्राप्तिर्दुर्वारा । एवञ्च वैरूप्यादेकशेषो न स्यात्। एकं पथीति, अपरं पथेति। न चोत्तरमनर्थकम्, विशिष्टरूपोपादानाऽभावेन सरूपसूत्रेऽर्थवत्परिभाषाया अप्रवृत्तेः। एवषैतद्भाष्ययोजनार्थमुत्तरपदावयवत्वस्वीकारः कैयटोक्तो विफल एव। किञ्चैवंयाणामपीत्येकशेषस्य दुर्वारत्वाद्भाष्याऽसङ्गतिः। मम तूत्तरखण्डस्याऽनर्थकत्वान्नतत्प्राप्तिरिति भावः।

Authors and Affiliations

कैलाश चन्द्र बुनकर
प्राचार्य, राजकीय लक्ष्मीनाथ शास्त्री संस्कृत, महाविद्यालय,चीथवाड़ी, जयपुर, भारत।

द्वन्द्वसमासः लक्षणम् तद्भेदः सूत्रम्।

  1. अष्टा. सू. 2-2-29
  2. अष्टा. सू. 2-2-30
  3. 'अष्टा. सू. 2-2-31
  4. अष्टा. सू.8-4-4
  5. 'अष्ट सू..2-2-3
  6. अष्ट सू 2-2-33
  7. अष्टा.सू.2-2-34

Publication Details

Published in : Volume 4 | Issue 1 | January-February 2021
Date of Publication : 2021-02-28
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 263-274
Manuscript Number : SHISRRJ121426
Publisher : Shauryam Research Institute

ISSN : 2581-6306

Cite This Article :

कैलाश चन्द्र बुनकर , "द्वन्द्वसमासलक्षणं तद्भेदाश्च", Shodhshauryam, International Scientific Refereed Research Journal (SHISRRJ), ISSN : 2581-6306, Volume 4, Issue 1, pp.263-274, January-February.2021
URL : https://shisrrj.com/SHISRRJ121426

Article Preview