Manuscript Number : SHISRRJ122570
महाकाव्यजानकीहरणजानकीजीवनमहाकाव्ययोः राजनीतिः, अर्थनीतिः, राजधर्मः, सार्वभौमत्वं विज्ञानम्
Authors(1) :-डॉ. सीता राम शर्मा
जानकीहरणजानकीजीवनमहाकाव्ययोः राजनीतिविज्ञानम् इति गवेषणानिबंधे उभयत्रमहाकाव्यद्वयगतायाः राजनैतिकावस्थायाः स्वातन्त्रेण व्यष्टिरूपेण तुलनात्मकविचारेण च सम्पादिता अस्माभिः । अत्र दण्डनीतेस्तथ अखिलराजधर्ममूलत्वेन अर्थनीतेरपि परिचयः आलोच्यमहाकाव्यद्वयगतोपादानानि संकलय्य उपपादयितुं प्रयत्नः कृतः। पर्यालोचनस्य समग्रस्य स्पष्टीकरणार्थं याथातथ्येन च समुपस्थापनार्थं प्राचीनराजनीतिशास्त्राणि अनुगमकतयानुसृतानि पर्यवेक्षतानि च। सम्भवतः ख्रीष्टिय- षष्ठशतके आविर्भूतस्य कविकुमारदासस्य जानकीहरणमहाकाव्ये तथा अर्वाचीने पण्डितप्रवराभिराजराजेन्द्रमिश्रस्य जानकीजीवन-महाकाव्ये च प्राक्तनकविनाट्यकाराणां कालिदास - भट्टी भाषादीनां काव्यनाट्येषु राजनैतिकवैशिष्ठानां प्रभावे अपि निवेदितो अस्माभिः। प्राचीननवीनयोः महाकाव्ययोः चित्रितस्य राजनैतिकधर्मस्य मानदण्डः आधुनके अपि राष्ट्रशासने अनुसरणयोग्यतामार्हतीत्यवधेयम् ।
डॉ. सीता राम शर्मा
राजनीति, अर्थनीतिः राजधर्म, सार्वभौमत्वं राष्ट्रतत्वम्, सामन्ततन्त्र, मन्त्रीपरिषदः, दूतः, सभा, सभासदः, करनिर्धारणनीतिः, राष्ट्रशासनकर्तृत्व- मुत्तराधिकारसूत्रेण प्रजाकर्तृक निर्वाचनमुखेन वा राज्याभिषेकः दिग्विजययात्रा, विचरव्यवस्थ, युद्धं विश्वशान्तिश्च, शिक्षानतः, आजीविका, षाड्गुण्यमपायचतुष्टय, राजमण्डलं, कल्यानमूलकराष्ट्रशासनं राजनैतिकमैत्री आपत्प्रतिकारोपायचिन्तनम्। Publication Details Published in : Volume 6 | Issue 2 | March-April 2023 Article Preview
प्रोफेसर (साहित्य) राजकीय धुलेश्वर आचार्य, (पी.जी. संस्कृत महाविद्यालय, मनोहरपुर, जयपुर)
Date of Publication : 2023-03-30
License: This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 87-94
Manuscript Number : SHISRRJ122570
Publisher : Shauryam Research Institute
URL : https://shisrrj.com/SHISRRJ122570