महाकाव्यजानकीहरणजानकीजीवनमहाकाव्ययोः राजनीतिः, अर्थनीतिः, राजधर्मः, सार्वभौमत्वं विज्ञानम्

Authors(1) :-डॉ. सीता राम शर्मा

जानकीहरणजानकीजीवनमहाकाव्ययोः राजनीतिविज्ञानम् इति गवेषणानिबंधे उभयत्रमहाकाव्यद्वयगतायाः राजनैतिकावस्थायाः स्वातन्त्रेण व्यष्टिरूपेण तुलनात्मकविचारेण च सम्पादिता अस्माभिः । अत्र दण्डनीतेस्तथ अखिलराजधर्ममूलत्वेन अर्थनीतेरपि परिचयः आलोच्यमहाकाव्यद्वयगतोपादानानि संकलय्य उपपादयितुं प्रयत्नः कृतः। पर्यालोचनस्य समग्रस्य स्पष्टीकरणार्थं याथातथ्येन च समुपस्थापनार्थं प्राचीनराजनीतिशास्त्राणि अनुगमकतयानुसृतानि पर्यवेक्षतानि च। सम्भवतः ख्रीष्टिय- षष्ठशतके आविर्भूतस्य कविकुमारदासस्य जानकीहरणमहाकाव्ये तथा अर्वाचीने पण्डितप्रवराभिराजराजेन्द्रमिश्रस्य जानकीजीवन-महाकाव्ये च प्राक्तनकविनाट्यकाराणां कालिदास - भट्टी भाषादीनां काव्यनाट्येषु राजनैतिकवैशिष्ठानां प्रभावे अपि निवेदितो अस्माभिः। प्राचीननवीनयोः महाकाव्ययोः चित्रितस्य राजनैतिकधर्मस्य मानदण्डः आधुनके अपि राष्ट्रशासने अनुसरणयोग्यतामार्हतीत्यवधेयम् ।

Authors and Affiliations

डॉ. सीता राम शर्मा
प्रोफेसर (साहित्य) राजकीय धुलेश्वर आचार्य, (पी.जी. संस्कृत महाविद्यालय, मनोहरपुर, जयपुर)

राजनीति, अर्थनीतिः राजधर्म, सार्वभौमत्वं राष्ट्रतत्वम्, सामन्ततन्त्र, मन्त्रीपरिषदः, दूतः, सभा, सभासदः, करनिर्धारणनीतिः, राष्ट्रशासनकर्तृत्व- मुत्तराधिकारसूत्रेण प्रजाकर्तृक निर्वाचनमुखेन वा राज्याभिषेकः दिग्विजययात्रा, विचरव्यवस्थ, युद्धं विश्वशान्तिश्च, शिक्षानतः, आजीविका, षाड्गुण्यमपायचतुष्टय, राजमण्डलं, कल्यानमूलकराष्ट्रशासनं राजनैतिकमैत्री आपत्प्रतिकारोपायचिन्तनम्।

  1. साहित्यदर्पण: 6/313
  2. ऋग्वेदसंहिता, 10/173,174, पृ. 760-761
  3. अथर्ववेदसंहिता, 1/6/1-2; 3/1/1-5
  4. अथर्ववेदसंहिता, 4/7/1; 6/11/1; 6/13/1
  5. ऐतरेयब्राह्मणम् 38/3 पृ. 933-934
  6. जानकीहरणम्, 1/12-13
  7. तत्रैव, 1/10-11
  8. तत्रैव, 1/14
  9. तत्रैव, 1/16-251
  10. तत्रैव, 1/45-721
  11. तत्रैव, 1/16-251
  12. जानकीहरणम्, 1/901
  13. तत्रैव, 10, 4/67-691
  14. नीतिशास्त्रम्।
  15. जानकीहरणम्, 6/391
  16. तत्रैव 6, 15, 17,18, 19, 20/53-551
  17. मनुसंहिता, 7/1-3, 13-151
  18. जानकीजीवनम् 4/41
  19. तत्रैव, 10/10-111
  20. तत्रैव, 10, 15, 21, 18, 20/1-5, 21/154-160,163,1661
  21. जानकीजीवनम् प्रथमसर्गः ।
  22. जानकीजीवनम् 21/7-40, अयोध्यावर्णनम्। 21 / 149, कोशलजनपदवर्णम् ।
  23. जानकीजीवनम् 21, 13, 18, 21/241
  24. मनुसंहिता, 127-171।
  25. जानकीजीवनम् 21/241
  26. जानकीजीवनम्, 18/44-48, 21/158-1681

Publication Details

Published in : Volume 6 | Issue 2 | March-April 2023
Date of Publication : 2023-03-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 87-94
Manuscript Number : SHISRRJ122570
Publisher : Shauryam Research Institute

ISSN : 2581-6306

Cite This Article :

डॉ. सीता राम शर्मा , "महाकाव्यजानकीहरणजानकीजीवनमहाकाव्ययोः राजनीतिः, अर्थनीतिः, राजधर्मः, सार्वभौमत्वं विज्ञानम् ", Shodhshauryam, International Scientific Refereed Research Journal (SHISRRJ), ISSN : 2581-6306, Volume 6, Issue 2, pp.87-94, March-April.2023
URL : https://shisrrj.com/SHISRRJ122570

Article Preview