अनुसूचितजाति-जनजातिच्छात्राणां शैक्षिकसामाजिकविकासे पर्यावरणस्य महत्त्वम्

Authors(1) :-प्रमोद कुमार दास

पर्यावरणशिक्षायाः अवसरः अतीव वर्तते। तदर्थं छात्राणां पाठ्यक्रमे परिसरशिक्षायाः अवसरः कल्पनीयः भवतीति। विद्यालये दृश्यश्रव्योपकरणानां द्वारा अपि प्रत्यक्षरूपेण पर्यावरणविज्ञानस्य महत्त्वं ज्ञापयितं शक्यते। सङ्ग्रहालयेनापि पर्यावरणशिक्षायाः प्रदानं ज्ञानार्जनं च कर्तुं शक्यते। एवं परिसरशिक्षायाः उपरि विशेषव्याख्यानमालायाः अवसरः कल्पनीयः भवति। एवं सम्पूर्णोचितपर्यवारणसंरक्षणेन अस्माकं जीवनं सफलं भवति।

Authors and Affiliations

प्रमोद कुमार दास
शोधच्छात्रः, शिक्षाविभागः, राष्ट्रियसंस्कृतविश्वविद्यालयः, तिरुपतिः

अवसरः, अनुसूचितजातिछात्राः, जनजातिच्छात्राः, शैक्षिकः, सामाजिकविकासः, पर्यावरणः।

  1. शर्मा, डा0 आर्. ए., Environmental Education, सूर्या पब्लिकेशन्,
  2. ए.पि., एम्. आर्., Environmental Science Education, स्टार्लिं पब्लिकेशन् प्राइभेट् लिमिटेड्, न्यू दिल्ली,
  3. सिं, डा0 रामपालः, Environmental Psychology, विनोद पुस्तक् मन्दिर्, आगरा, 2002.
  4. वाना, डा0 राजीवः, Environment Education, रिसर्च् पब्लिकेशन्, न्यू दिल्ली, 1999
  5. ईंगिल्सन्, डि. सि.; इयोकार्स् डि. एइच्, A Guide to Curriculum Planning in Environmental Education, मिल्वौकी, 1994.
  6. सिंह, एस्., Environmental Geography, प्रयाग पुस्तक् भवन्, इलाहावाद्, 1995.
  7. कुमारः, भि.के., A Study in Environmental Pollution, तारा बुक् एजेन्सी, वाराणसी, 1982.

Publication Details

Published in : Volume 6 | Issue 2 | March-April 2023
Date of Publication : 2023-03-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 95-98
Manuscript Number : SHISRRJ122571
Publisher : Shauryam Research Institute

ISSN : 2581-6306

Cite This Article :

प्रमोद कुमार दास, "अनुसूचितजाति-जनजातिच्छात्राणां शैक्षिकसामाजिकविकासे पर्यावरणस्य महत्त्वम् ", Shodhshauryam, International Scientific Refereed Research Journal (SHISRRJ), ISSN : 2581-6306, Volume 6, Issue 2, pp.95-98, March-April.2023
URL : https://shisrrj.com/SHISRRJ122571

Article Preview