श्रीललितासहस्रकाव्येतान्त्रिकतत्त्वस्यसमीक्षणम्

Authors(1) :-Manish Kumar Dubey

डामर्यादितः फटकारिणीपर्यन्तं स्वाभिः दशभिः पराशक्तिभिः आवृता वर्तते। हे मातः! भवतीं भजमानानां साधकानां भवती आत्यन्तिकं निःश्रेयसं विदधाति। यः भवत्याः ध्यानं स्मरणञ्च न करोति तं भवती योगदृष्ट्यापि न पश्यति। ते कदापि भवतीं प्राप्तुं न शक्नुवन्ति। आदौ भूमिकायामेव दत्तमस्ति यत् डामरतन्त्रं भवति तामसतन्त्रम् इति। "डामर्याद्यैः परीतां पशुजनभयदां मांसधात्वैकनिष्ठाम्, गौडान्नासक्तचित्तां सकलसुखकरीं लाकिनीं भावयाम"21। डामर्यादिशक्तिभिः परपूजितः आवेष्टितः भगवतीश्रीपराम्बाराजराजेश्वरी डामर्यादिरूपे विद्यमानायाम् अस्मान् समाजिकान्, भक्तान् अभयं प्रदानं करोतु। श्रीललितासहस्रकाव्ये प्रतिपादिततान्त्रिकतत्त्वानां विश्लेषणं मतधिया कृतम्। इतोऽपि बहुत्रस्थले तान्त्रिकतत्त्वानां वर्णनं वर्तते।

Authors and Affiliations

Manish Kumar Dubey
Assistant Professor, Mahatma Gandhi P.G. College, Fatehpur, U.P., India

ललितासहस्रकाव्य, तान्त्रिकतत्त्वः, आवेष्टितः, परपूजितः, साधकः।

  1. विश्वनाथाचार्यः, साहित्यदर्पणः,सम्पादकःसत्यव्रतसिंहः, प्रकाशनकेन्द्रःचौखम्बाविद्याभवनम्, वाराणसी, संस्करणम्-2013
  2. सरस्वतीसुषमापत्रिका, सम्पादकौ- श्रीकुबेरनाथशुक्लः, श्रीव्रजवल्लभद्विवेदी च, प्रकाशनकेन्द्रः - सम्पूर्णानन्दसंस्कृतविश्वविद्यालयः संस्करणम् 1954
  3. मेदिनीकोशः, सम्पादकः श्रीजीवानन्दविद्यासागरभट्टाचार्यः, प्रकाशनकेन्द्रः चौखम्बा, वाराणसी, संस्करणम् 1995
  4. पाणिनिः, धातुपाठः, सम्पादकः डाँ नरेशझा, प्रकाशनकेन्द्रः चौखम्बा सुरभारतीप्रकाशनम्, वाराणसी संस्करणम् 1999
  5. ईश्वरसंहिता, प्रकाशनकेन्द्रः चौखम्बासंस्कृतभवनम्, वाराणसी, संस्करणम् 1970
  6. ईशादिनव उपनिषद्, प्रकाशनकेन्द्रः गीताप्रेस, गोरखपुरः, संस्करणम् 2002
  7. आचार्यश्रीबलदेवउपाध्यायः, संस्कृत-वाङ्मय का वृहद् इतिहास, सम्पादकः प्रो0 ब्रजवल्लभद्विवेदी प्रकाशनकेन्द्रः उत्तरप्रदेशसंस्कृतसंस्थानम्, लखनउ, संस्करणम् 1995
  8. श्रीहरिशास्त्रीदाधीचः, ललितासहस्रकाव्यम्, प्रकाशकः गोविन्ददास जी का बाग, जयपुरः, संस्करणम् 1970
  9. भास्कराचार्यः, ललितासहस्रनाम, सौभाग्यभास्करटीकासहितम्, प्रकाशकः चौखम्बासंस्कृतप्रतिष्ठानम्, वाराणसी, संस्करणम् 2013
  10. भास्कररायग्रन्थावली द्वितीयोभागः, सम्पादकः शीतलप्रसादोपाध्यायः, प्रकाशकः सम्पूर्णानन्दसंस्कृतविश्वविद्यालयः, संस्करणम् 1995
  11. शङ्कराचार्यः, सौन्दर्यलहरी, सम्पादकः कुप्पूस्वामिः, प्रकाशकः भारतीयविज्ञानप्रेस, मद्रासः, संस्करणम् 1998

Publication Details

Published in : Volume 6 | Issue 2 | March-April 2023
Date of Publication : 2023-03-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 104-109
Manuscript Number : SHISRRJ122573
Publisher : Shauryam Research Institute

ISSN : 2581-6306

Cite This Article :

Manish Kumar Dubey, "श्रीललितासहस्रकाव्येतान्त्रिकतत्त्वस्यसमीक्षणम् ", Shodhshauryam, International Scientific Refereed Research Journal (SHISRRJ), ISSN : 2581-6306, Volume 6, Issue 2, pp.104-109, March-April.2023
URL : https://shisrrj.com/SHISRRJ122573

Article Preview