Manuscript Number : SHISRRJ122573
श्रीललितासहस्रकाव्येतान्त्रिकतत्त्वस्यसमीक्षणम्
Authors(1) :-Manish Kumar Dubey डामर्यादितः फटकारिणीपर्यन्तं स्वाभिः दशभिः पराशक्तिभिः आवृता वर्तते। हे मातः! भवतीं भजमानानां साधकानां भवती आत्यन्तिकं निःश्रेयसं विदधाति। यः भवत्याः ध्यानं स्मरणञ्च न करोति तं भवती योगदृष्ट्यापि न पश्यति। ते कदापि भवतीं प्राप्तुं न शक्नुवन्ति। आदौ भूमिकायामेव दत्तमस्ति यत् डामरतन्त्रं भवति तामसतन्त्रम् इति। "डामर्याद्यैः परीतां पशुजनभयदां मांसधात्वैकनिष्ठाम्, गौडान्नासक्तचित्तां सकलसुखकरीं लाकिनीं भावयाम"21। डामर्यादिशक्तिभिः परपूजितः आवेष्टितः भगवतीश्रीपराम्बाराजराजेश्वरी डामर्यादिरूपे विद्यमानायाम् अस्मान् समाजिकान्, भक्तान् अभयं प्रदानं करोतु। श्रीललितासहस्रकाव्ये प्रतिपादिततान्त्रिकतत्त्वानां विश्लेषणं मतधिया कृतम्। इतोऽपि बहुत्रस्थले तान्त्रिकतत्त्वानां वर्णनं वर्तते।
Manish Kumar Dubey ललितासहस्रकाव्य, तान्त्रिकतत्त्वः, आवेष्टितः, परपूजितः, साधकः। Publication Details Published in : Volume 6 | Issue 2 | March-April 2023 Article Preview
Assistant Professor, Mahatma Gandhi P.G. College, Fatehpur, U.P., India
Date of Publication : 2023-03-30
License: This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 104-109
Manuscript Number : SHISRRJ122573
Publisher : Shauryam Research Institute
URL : https://shisrrj.com/SHISRRJ122573