वैदिकवाङ्मये वनस्पति विषयकचिन्तनम्

Authors(1) :-डाॅ. तारकरामकुमार शर्मा

वेदशब्दः विद् - ज्ञाने इत्यस्माद्धातोः उत्पन्नत्वात् वेदयतीति व्युत्पत्त्या वेदशब्दः अन्वर्थः इति सर्वलोक विदितमेव । अतः अस्मिन् वैदिकवाङ्मये अणुशः विज्ञानमेवोप लभ्यते । शोधलेखे अस्मिन् वनस्पतिविज्ञानदायकानि वैदिकवाक्यानि उद्धृत्य वृक्षाणां भेदाः तत्तद्वृक्षाणां गुणविशेषाः इत्येवमादिकं वृक्षशास्त्रमाश्रित्य समारचितोऽयं शोधलेखः।

Authors and Affiliations

डाॅ. तारकरामकुमार शर्मा
आचार्यः, श्री वेङ्कटेश्वरवेदविश्वविद्यालयः, तिरुपति।

वनस्पतिः, बहुप्रकृतिः, फलम्, पुष्पाणि, वीरुधः, ओषधयः, वर्गीकरणम् संरक्षणम्, वैश्वदेवी, विषदूषणी, वीङ्गः, मधुमयम्, निरामयम्, संस्थेयम्, सन्ततिमयम् ।

  1. वैयाकरणसिद्धान्तकौमुदी , मोतीलाल बनारसीदासू - देहली, 1991
  2. अष्टाध्यायी सूत्रपाटः, चौखम्बाब्तिदायभवनूस वारणासी. 1998
  3. आश्वलायन श्रौतसूत्रम्, संस्कृत कलाशाला - बनारस, 1955
  4. तैत्तिरीय संहिता, वैदिकसंसोधन मण्डलम्, पने, 1990
  5. तैत्तिरीय ब्राह्मणम्, नाग पब्लिषरूस, नवदेहली, 2003
  6. शुक्लयजुर्वेदसंहिता, चौखम्बा विद्याभवन्, वारणासी, 2017
  7. ऋक्संहिता, नाग पब्लिषसू, नवदेहली, 2004
  8. तैत्तिरीयप्रतिशाख्यम्, मोठं श्रीनिवास घोस्यार् & सन्स्, मैसूरु, 1931
  9. अथर्ववेदसंहिता
  10. सामवेदसंहिता

Publication Details

Published in : Volume 6 | Issue 2 | March-April 2023
Date of Publication : 2023-03-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 110-115
Manuscript Number : SHISRRJ122574
Publisher : Shauryam Research Institute

ISSN : 2581-6306

Cite This Article :

डाॅ. तारकरामकुमार शर्मा, "वैदिकवाङ्मये वनस्पति विषयकचिन्तनम् ", Shodhshauryam, International Scientific Refereed Research Journal (SHISRRJ), ISSN : 2581-6306, Volume 6, Issue 2, pp.110-115, March-April.2023
URL : https://shisrrj.com/SHISRRJ122574

Article Preview