Manuscript Number : SHISRRJ122574
वैदिकवाङ्मये वनस्पति विषयकचिन्तनम्
Authors(1) :-डाॅ. तारकरामकुमार शर्मा वेदशब्दः विद् - ज्ञाने इत्यस्माद्धातोः उत्पन्नत्वात् वेदयतीति व्युत्पत्त्या वेदशब्दः अन्वर्थः इति सर्वलोक विदितमेव । अतः अस्मिन् वैदिकवाङ्मये अणुशः विज्ञानमेवोप लभ्यते । शोधलेखे अस्मिन् वनस्पतिविज्ञानदायकानि वैदिकवाक्यानि उद्धृत्य वृक्षाणां भेदाः तत्तद्वृक्षाणां गुणविशेषाः इत्येवमादिकं वृक्षशास्त्रमाश्रित्य समारचितोऽयं शोधलेखः।
डाॅ. तारकरामकुमार शर्मा वनस्पतिः, बहुप्रकृतिः, फलम्, पुष्पाणि, वीरुधः, ओषधयः, वर्गीकरणम् संरक्षणम्, वैश्वदेवी, विषदूषणी, वीङ्गः, मधुमयम्, निरामयम्, संस्थेयम्, सन्ततिमयम् । Publication Details Published in : Volume 6 | Issue 2 | March-April 2023 Article Preview
आचार्यः, श्री वेङ्कटेश्वरवेदविश्वविद्यालयः, तिरुपति।
Date of Publication : 2023-03-30
License: This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 110-115
Manuscript Number : SHISRRJ122574
Publisher : Shauryam Research Institute
URL : https://shisrrj.com/SHISRRJ122574