Manuscript Number : SHISRRJ122577
प्रश्नशास्त्रस्य फलकथनप्रविधिः
Authors(1) :-प्रो. प्रभातकुमारमहापात्रः वृक्षलतादिभिरावृते घोरान्धकारवने, श्मसाननिकटे, निग्नोच्चस्थाने, जनशून्यमन्दिरे, दुःखकष्टेन पीडितस्य जीर्णगृहे, प्रेतक्रियाद्यशुभकर्मणि स्थाने, जल-अग्नि-शुष्कवृक्षसमीपे, पञ्चेन्द्रियमनः अप्रीतिकरस्थाने, अनिष्टदे प्रदेशे च प्रश्नः न करणीयः। यदि कश्चित् प्रश्नं करोति तर्हि तस्याभीप्सितं नश्यति।
प्रो. प्रभातकुमारमहापात्रः संयुक्तप्रश्नः, असंयुक्तप्रश्नः, अभिहतप्रश्नः, अनभिहतप्रश्नः, अभिघातिकप्रश्नः, आलिङ्गितप्रश्नः, अभिधूमितप्रश्नः। Publication Details Published in : Volume 6 | Issue 2 | March-April 2023 Article Preview
ज्योतिषविभागाध्यक्ष:, केन्द्रीयसंस्कृतविश्वविद्यालयः, एकलव्यपरिसर:, अगरतला, त्रिपुरा
Date of Publication : 2023-03-30
License: This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 149-161
Manuscript Number : SHISRRJ122577
Publisher : Shauryam Research Institute
URL : https://shisrrj.com/SHISRRJ122577