पाणिनीयम् अपादानस्वरूपविवेचनम्

Authors(1) :-डॉ. अर्चना कुमारी

विभिन्नानाम् आचार्याणां मते अपादानस्य स्वरूपं प्रतिपादितम्। तत्र दीक्षितभर्तृहरिकौण्डभट्टानाञ्च मते ‘अपाय’ शब्दः विश्लेषस्य हेतुभूतक्रियाया: बोधकः, नागेशमते ‘अपाय’ शब्दः गतिविशेषस्य वाचकः, ध्रुवञ्च सर्वेषां मतेऽवधिभूतमिति प्रतिपादितम्। तदनन्तरं सर्वेषां मते अपादानत्वं सोदाहरणं विवेचितम्। ततः विभाग: वास्तवसम्बन्धपूर्वको बुद्धिपरिकल्पितसम्बन्धपूर्वकश्च द्विधा विभक्तः सोदाहरणं वर्णितः। तत्पश्चाद् भर्तृहरे: चलम् अचलमिति द्विविधमपादानं सोदाहरणं विवेचितम् । ततः निर्दिष्टविषयं किञ्चिदुपात्तविषयं तथा अपेक्षितक्रियं चेति त्रिधापादानं सोदाहरणं व्याख्यातम्। तत्पश्चात् पञ्चमीविभक्तिः विवेचिता। ततः कारके इत्यधिकारस्य महत्त्वं प्रदर्शितम्। तदनन्तरं ध्रुवमपायेऽपादानम् इति सूत्रातिरिक्तत्वमपादानत्वं प्रदर्श्य महाभाष्यानुसारं ध्रुवमपायेऽपादानम् इति सूत्रेणैव बौद्धस्यापि अपादानस्य विवक्षितत्वात् सर्वेषां सूत्राणां प्रत्याख्यानं तत्र प्रतिपादितम्। एवमाहत्यात्र अपादानस्वरूपं विवेचितम् ।

Authors and Affiliations

डॉ. अर्चना कुमारी
सहायकाचार्या, संस्कृत पालि एवं प्राकृतविभागः, हिमाचलप्रदेशकेन्द्रीयविश्वविद्यालयः धर्मशाला हि. प्र.

अपादानम्, अपायः, ध्रुवम्, विभागः, निर्दिष्टविषयः, उपात्तविषयः, अपेक्षितविषयः, विवक्षा, बौद्धापायः ।

  1. पाणिनिः । अष्टाध्यायी । ईश्वरचन्द्रः, पण्डितः । चन्द्रलेखाव्याख्योपेता । चौखम्बा संस्कृत प्रतिष्ठान दिल्ली, 2017 ।
  2. पतञ्जलिः। व्याकरणमहाभाष्यम् । भट्टः नागेशः, कैयटः, भाष्यप्रदीपोद्द्योतसमुल्लसितम् ।  जोशी भार्गवशास्त्री, संशोधकः । चौखम्बा संस्कृत प्रतिष्ठान दिल्ली, 2018 ।
  3. दीक्षितः, भट्टोजिः । वैयाकरणसिद्धान्तकौमुदी । पाण्डेयः गोपालदत्तः, व्याख्याकारः । चौखम्बासुरभारती प्रकाशनं वाराणसी, 2017 ।
  4. भर्तृहरिः । वाक्यपदीयम्, ब्रह्मकाण्डम् । शुक्लः सूर्यनारायणः, भावप्रदीपव्याख्या । चौखम्बा संस्कृत संस्थान वाराणसी, वि. सं. 2055 (1998) ।
  5. भट्टः, नागेशः । परमलघुमञ्जूषा । लोकमणिदाहालः,  किरणावली संस्कृतव्याख्योपत हिन्द्यनुवादसहिता  । चौखम्बासुरभारती प्रकाशनं वाराणसी, 2006 ।
  6. जयादित्यः, वामनः। काशिका । मिश्रः नारायणः, प्रकाशहिन्दीव्याख्योपेता । चौखम्बासंस्कृतसंस्थानं वाराणसी, 2001 ।
  7. भट्टः नागेशः । लघुशब्देन्दुशेखरः। मिश्रः भैरवः, भैरवीचन्द्रकलाटीका । शास्त्री, वैकुण्ठनाथः, वैकुण्ठी हिन्दीव्याख्या । चौखम्बासुरभारती प्रकाशनं वाराणसी ,2006 ।
  8. वरदराजः । लघुसिद्धान्तकौमुदी । शास्त्री, भीमसेनः । भैमीव्याख्या, तृतीयभागः । भैमीप्रकाशनम् । 2015 ।
  9. भट्टः नागेशः । परिभाषेन्दुशेखरः । मिश्रः, विश्वनाथः,  सुबोधिनीहिन्दीव्याख्योपेतः।  चौखम्बासुरभारती प्रकाशनं वाराणसी, 2005 ।
  10. दीक्षितः भट्टोजिः । वैयाकरणसिद्धान्तकौमुदी । दीक्षितः वासुदेवः, बालमनोरमाव्याख्या । पाण्डेयः गोपालदत्तः,  दीपिकाहिन्दीव्याख्योपेता । चौखम्बा सुरभारती प्रकाशन वाराणसी, 2007 ।
  11. दीक्षितः भट्टोजिः । वैयाकरणसिद्धान्तकौमुदी । सरस्वती, ज्ञानेन्द्रः । दीक्षितः वासुदेवः । तत्त्वबोधिनीबालमनोरमासहिता, प्रथमो भागः।   चतुर्वेदः गिरिधरशर्मा । विद्याभास्करः परमेश्वरानन्दशर्मा । सम्पादकौ ।  मोतीलालबनारसीदास वाराणसी, 1991 ।
  12. मङ्गलाराम । संस्कृत व्याकरण की दार्शनिक मीमांसा । राजस्थानीग्रन्थागारजोधपुर, 1995 ।
  13. भट्टः अन्नम् । तर्कसंग्रहः । तर्कसंग्रहदीपिका- न्यायवोधिनी- पदकृत्य, श्रीनिवास मुखोल्लासिनी संस्कृतहिन्दीव्याख्यासंवलित । गोविन्दाचार्यः, सम्पादकः।चौखम्बासुरभारती प्रकाशनं वाराणसी, 2017 ।
  14. श्रीमद्भगवद्गीता । गीताप्रेस गोरखपुर, - 273005 । गोविन्दभवन कार्यालय, कोलकत्ता संस्थान । सं. 2075 अस्सीवाँ पुनर्मुद्रणम् ।
  15. कालिदासः । रघुवंशम् । मल्लिनाथः, संजीवनी व्याख्या । चौखम्बासुरभारती प्रकाशनं वाराणसी, 2023 ।
  16. भट्टः कौण्डः । वैयाकरणभूषणसारः । हरिवल्लभः, दर्पणव्याख्या । द्विवेदी चन्द्रिकाप्रसादः , सुबोधिनी – हिन्दीव्याख्योपेतश्च । चौखम्बा संस्कृत प्रतिष्ठान दिल्ली, 2005 ।
  17. भट्टाचार्यः, गदाधरः । व्युत्पत्तिवादः । तिवारी हरिनारायणः । तत्त्वबोधिनी संस्कृतटीका एवं हिन्दी व्याख्यासहिता । चौखम्बाविद्याभवनं वाराणसी । 2005 ।
  18. भर्तृहरिः। शतकत्रयम् । धनसारगणि व्याख्यायुतम् । परिमल पब्लिकेशन्स दिल्ली । संस्करणम् 2023 ।
  19. भासः । स्वप्नवासवदत्तम् । गुरुप्रसादशास्त्री । अभिनवराजलक्ष्मीव्याख्या । भार्गवपुस्तकालय, गापघाट, बनारस-1 । तृतीयं संस्करणम् – 2000 ।
  20. दीक्षितः भट्टोजिः । प्रौढमनोरमा । भैरवीव्याख्यासहिता, चौखम्बासंस्कृतसंस्थानं वाराणसी, तृतीयसंस्करणम्, वि. सं. 2059 ।
  21. भट्टः नागेशः । सिद्धान्तलघुमञ्जूषा । भट्टः नागेशः, नागेशभावप्रकाशः, सुबर्थवादः । महामहोपाध्याय पेरिसूर्यनारायणशास्त्री, सम्पादकः 1992 ।
  22. रामचन्द्रः । प्रक्रियाकौमुदी, द्वितीयो भागः । पण्डितः कृष्णः, प्रकाशव्याख्योपेता । मिश्रः मुरलीधरः , सम्पादकः । सम्पूर्णानन्दसंस्कृतविश्वविद्यालयः वाराणसी । द्वितीयं संस्करणम् ।  2000 ।
  23. भर्तृहरिः, वाक्यपदीयम् । तृतीयं काण्डम्, द्वितीयो भागः । पद्मश्री शर्मा,  पण्डितश्रीरघुनाथः, अम्बाकर्त्रीव्याख्याकारः सम्पादकश्च । सम्पूर्णानन्दसंस्कृतविश्वविद्यालयः वाराणसी, 2016 ।
  24. श्रीरामाज्ञापाण्डेयः । व्याकरणदर्शनप्रतिमा । श्रीरामगोविन्दशुक्लः,सम्पादकः। सम्पूर्णानन्दसंस्कृतविश्वविद्यालयः वाराणसी, 2016 ।
  25. श्रीजयरामन्यायपञ्चाननः । कारकवादः । श्रीनिवासवरखेडि, सम्पादकः । पूर्णप्रज्ञसंशोधनमन्दिरम् , पूर्णप्रज्ञविद्यापीठम्, बेङ्लूरु – 560 028 । प्रथमं संस्करणं 2007 ।

Publication Details

Published in : Volume 7 | Issue 5 | September-October 2024
Date of Publication : 2024-10-20
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 79-87
Manuscript Number : SHISRRJ124779
Publisher : Shauryam Research Institute

ISSN : 2581-6306

Cite This Article :

डॉ. अर्चना कुमारी, "पाणिनीयम् अपादानस्वरूपविवेचनम् ", Shodhshauryam, International Scientific Refereed Research Journal (SHISRRJ), ISSN : 2581-6306, Volume 7, Issue 5, pp.79-87, September-October.2024
URL : https://shisrrj.com/SHISRRJ124779

Article Preview