Manuscript Number : SHISRRJ1818922
वैखानसकल्पसूत्रोक्त मानवविज्ञानम्
Authors(1) :-Dr. G. Madhubabu
पुनरावृत्तिरहितपरमपदप्राप्त्यर्थं मानवजन्मः श्रेष्ठः उच्यते। किन्त्वाधुनिककाले मानवो मानवत्वं विस्मृत्य पैशाचिकाः मार्गामनसरन्ति। साक्षरा अपि राक्षसाः भवन्तीति दृश्यते। संसारेऽस्मिन् सर्वैः सर्वत्र विषयोऽयं मीमांस्यते। वयोवृद्धाश्च परिवारपरित्यक्ताः अनाथशरणालयेषु वृद्धाश्रमेषु स्वजीवनं यापयन्ति। जीवनोद्धाराय शास्त्रोक्तमानवीयमूल्यानां ज्ञानं सम्पाद्य स्वजीवने अनुपालनम् एकः एव मार्गः। तदर्थं ब्रह्मचर्य-गृहस्थादि आश्रमधर्म आचरणीयाः॥
Dr. G. Madhubabu
सामान्यधर्माः, गृहस्थधर्माः, वानप्रस्थधर्माः, पैतृमेधः, प्रायश्चित्तः, कल्पः॥ Publication Details Published in : Volume 1 | Issue 1 | January-February 2018 Article Preview
Assistant Professor, Department of Vaikhanasa Pourohitya, S. V. Vedic University, Tirupati, India
Date of Publication : 2018-02-28
License: This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 262-265
Manuscript Number : SHISRRJ1818922
Publisher : Shauryam Research Institute
URL : https://shisrrj.com/SHISRRJ1818922