याज्ञवल्क्यस्मृति के अनुसार दायविभाग के नियम एवं उनकी प्रासङ्गिकता

Authors(1) :-स्मिता यादव

स्मृतियाँ में विविध विषयों का प्रतिपादन किया गया है । जिनमें दायविभाग प्रमुख है । दाय अर्थात् सम्पत्ति । अतः पैतृक सम्बन्धी सम्पत्ति का सम्यक् प्रकार से बिभाजन ही इस प्रकरण का उद्देश्य है । जिसमें सभी उत्तराधिकारियों को समान रूप से सम्पत्ति प्राप्त करने के अधिकार प्राप्त है । प्राचीन काल में सम्पत्ति विभाग के कुछ नियम वर्ण के अनुसार थे, कुछ देशकालादि वशात् थे । प्रायः पिता ही सम्पत्ति विभाजन में प्रधान माना जाता था । तथापि उसकी मृत्यु के अनन्तर सभी पुत्र सम्पत्ति में समान रूप से अपना अधिकार रखते थे । पिता मृत्यु से पूर्व यदि विभाजन करता था तो उसमें पिता स्वाधिकार अथवा इच्छा से विभाजन करता था । जिसमें प्रायः ज्येष्ठ पुत्र को ज्येष्ठ भाग, मध्यम को मध्यम भाग एवं कनिष्ठ को कनिष्ठ भाग देने की प्रथा थी । इसी प्रकार माता एवं पुत्री भी सम्पत्ति के उत्तराधिकार में उतना ही अधिकारी होते थे, जितना की पुत्र । अतः पुत्र एवं पुत्रियों में सम्पत्ति विभाजन में कोई भेद नही था । तथा पिता के मृत्यु के अनन्तर भाईयों का कर्तव्य था कि वे अविवाहित बहिनों का विवाह संस्कार करायें । इस प्रकार स्मृति प्रतिपादित विविध प्रकार के नियम आज भी प्रासङ्गिक एवं विचारणीय हैं ।

Authors and Affiliations

स्मिता यादव
शोधच्छात्रा, जवाहरलालनेहरूविश्वविद्यालय, नई दिल्ली,भारत

स्मृति, दायविभाग, स्त्रीधन, व्यवहार, पारिवारिकसम्पत्ति, विभागनियम

  1. पा. को., पृ. ४०४
  2. श्रुतिस्तु वेदो विज्ञेयो धर्मशास्त्रं तु वै स्मृतिः। ते सर्वार्थेष्वमींमास्ये ताभ्यां धर्मो हि निर्वभौ ॥ .स्मृ.२/१०
  3. विभागोऽर्थस्य पित्रस्य पुत्रैर्यत्र प्रकल्प्यते । दाय भाग इति प्रोक्तं तद्विवादपदं बुधै:॥ नारदस्मृति १३/१
  4. विभक्तव्यं पितुर्द्रव्यं दायमाहुर्मनीषिण: । वी.मि., पृ. ४११
  5. दाय शब्देन यद्धनं स्वामिसम्बन्धादेव निमित्तादन्यस्य स्व भवति तदुच्यते । मिताक्षरा टीका. पृ.२५२
  6. विभागो नाम द्रव्यसमुदायविषयाणामनेकस्वाम्यानां तदेकदेशेषु व्यवस्थापनम्। य.स्मृ २/१४४ मि.व्या.
  7. अप्रतिबन्ध नाम तत्र पुत्राणां पौत्राणां च पुत्रत्वेन पौत्रत्वेन च पितृधनं पितामहधनं च स्वं भवतीत्यप्रतिबन्धो दाय’। याज्ञ.स्मृ., मिता.टी., पृ २५२
  8. पुनः यत्र कस्यापि- पितृव्यभ्रात्रादीनां तु पुत्राभावे स्वाम्यभावे च स्वं भवतीति सप्रतिबन्धो दाय: । याज्ञ.स्मृ.मिता.टी., पृ २५२
  9. पितुरुर्ध्वे गते पुत्रा विभजेरन्धनं क्रमात् । मातुर्दुहिररोऽभावे दुहितृणां तदन्वय: ॥ पित्रैव वा स्वयं पुत्रान्विभजेद्वयसि स्थित :। ज्येष्ठ वा श्रेष्ठभागेन सर्वे वा स्यु: समांशिन: ॥ ना.स्मृ. दा.भा.२,४
  10. उर्ध्वं पितुश्च मातुश्च समेत्य भ्रातरः समम् । भजेरन्पैतृकं रिक्थमनीशास्ते हि जीवितो ॥ मनुस्मृति ९/१०४
  11. उर्ध्वं पितुः पुत्रा रिक्थं विभजेरन् । निवृत्ते रजसि मातुर्जीवति चेच्छति ॥ गौतमधर्मसूत्र ३/१०/१-
  12. मातुर्निवृत्ते रजसि प्रजासु भगनीषु च । निवृत्ते वापि रमणे पितुर्युपरतस्पृहे ॥ नारदस्मृति, दायभाग ३
  13. ज्येष्ठ एव गृणीयात्पित्र्यं धनमशेषतः। शेषास्तमुजीवेयुर्यथैव पितरं तथा ॥ ज्येष्ठेन जातमात्रेण पुत्रीभवति मानवः। पितृणामनृणश्चैव स तस्मात्सर्वमर्हति ॥ मनुस्मृति ९/१०५-१०६
  14. ज्येष्ठस्य विंश उद्धारः सर्वद्रव्याच्च यद्वरम् । ततोऽर्धं मध्यमस्य स्यात्तुरीयं यवीयसः ॥ मनुस्मृति ९/११२
  15. यदि कुर्यात्समानंशान् पत्न्यः कार्याः समांशिकाः । न दत्तं स्त्रीधनं यासां भर्त्रा वा श्वसुरेण वा॥ याज्ञवल्क्यस्मृति २/११५
  16. शक्तस्यानीहमानस्य किञ्चिद्दत्वा पृथक्क्रिया । याज्ञवल्क्यस्मृति २/११६
  17. भातॄणां यस्तु नेहेत धनं शक्तः स्वकर्मणा । स निर्भाज्यः स्वकादंशात्किञ्चिद्दत्त्वोपजीवनम् ॥ मनुस्मृति ९/२०७
  18. न्यूनाधिकविभक्तानां धर्म्यः पितृकृतः स्मृतः। याज्ञवल्क्यस्मृति २/११६
  19. विभजेरन्सुताः पित्रोरूर्ध्वं रिक्थमृणं समम् । मातुर्दुहितरः शेषमृणात् ताभ्यः ऋतेऽन्वयः ॥ याज्ञवल्क्यस्मृति ११७
  20. जडक्लीबो भर्ततव्यो । अपत्यं जडस्य भागार्हम् । गौतमधर्मसूत्र ३/१०/४१-४२
  21. आपस्तम्बधर्मसूत्र २/६/१४/१
  22. क्लीबोऽथ पतितस्तज्जझ् पङ्गुरून्मत्तको जडः। अन्धोऽचिकित्स्यरोगाद्या भर्तव्याः स्युर्निरंशकाः॥ औरसाः क्षेत्रजास्त्वेषां निर्दोषा भागहारिणः। सुताश्चैषां प्रभर्तव्या यावद्वै भर्तृसात्कृताः॥ अपुत्रा योषितश्चैषां भर्तव्याः साधुवृत्तयः। निर्वास्या व्यभिचारिण्यः प्रतिकूलास्तथैव च॥ याज्ञवल्क्यस्मृति २/१४०-१४२
  23. वशिष्ठधर्मसूत्र १७/५२
  24. पितृद्विट् पतितः षण्ढो यश्च स्यादौपपातिकः । औरसा अपि नैतेंऽशं लभेरन्क्षेत्रजाः कुतः नारदस्मृति १३/२१
  25. अनंशौ क्लीबपतितौ जात्यन्धबधिरौ तथा । उन्मत्तजडमूकाश्च ये च कैश्चिन्निरिन्द्रियाः मनुस्मृति ९/२०१
  26. सर्वेषामपि तु न्याय्यं दातुं शक्त्या मनीषिणाः । ग्रासाच्छादनमत्यन्तं पतितो ह्यददद्भवेत् ॥ मनुस्मृति ९/२०२
  27. पितृद्रव्याविरोधेन यदन्यत्स्वयमर्जितम् । मैत्रमौद्वहिकं चैव दायादानां न तदभ्वेत् ॥ क्रमाद्भ्यागतं द्रव्यं ह्रतमप्युद्धरेत्तु य:। दायादेभ्यो न तद्द्याद्विद्या लब्धमेव च ॥ या.स्मृ.२/११८-११९
  28. अनुपघ्नन्पितृद्रव्यं श्रमेण यदुपार्जितम्। स्वयमीहितलब्धं तन्नाकामो दातुमर्हति ॥ पैतृकं तु पिता द्रव्यमनवाप्तं यदाप्नुयात्। नतत्पुत्रैर्भजेत्सार्धकाम स्वयमार्जितम्: ॥ मनुस्मृति ९/२०८-२०९
  29. विभक्ताः सह जीवन्तो विभजेरन्पुनर्यदि । समस्तत्र विभागः स्याज्ज्यैष्ठ्यं तत्र न विद्यते ॥ या.स्मृ., पृ० १४०
  30. पितुमातृपतिभ्रातृदत्तमध्यग्न्युपागतम्। आधिवेदनिकाद्यं च स्त्रीधनं परिकीर्तितम् बन्धुदत्त तथा शुल्कमन्वाधेयकमेव च। याज्ञवल्क्यस्मृति १४३-१४४
  31. अध्यग्नध्यावाहनिकं दत्त च प्रतिकर्मणि । भातृमातृपितृप्राप्तं षड्विधं स्त्रीधनं स्मृतम् । मनुस्मृति ९/१९४
  32. अन्वाधेयं च यद्दत्तं पत्या प्रीतेन चैव यत् । पत्यौ जीवति वृत्तायाः प्रजायास्तद्धनं भवेत् ॥ मनुस्मृति ९/१९५
  33. अतीतायामप्रजसि बान्धवास्तदवाप्नुयुः अप्रजस्त्रीधनं भर्तुर्ब्रह्मादिषु चतुर्ष्वपि । दुहितृणां प्रसूता चेच्छेषेषु पितृगामि च ॥ याज्ञवल्क्यस्मृति २/१४४-१४५
  34. पितुरूर्ध्वं विभजता माताऽप्यशं समं हरेत् ॥ याज्ञवल्क्यस्मृति २/१२३

Publication Details

Published in : Volume 2 | Issue 1 | January-February 2019
Date of Publication : 2019-01-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 117-125
Manuscript Number : SHISRRJ192122
Publisher : Shauryam Research Institute

ISSN : 2581-6306

Cite This Article :

स्मिता यादव , "याज्ञवल्क्यस्मृति के अनुसार दायविभाग के नियम एवं उनकी प्रासङ्गिकता", Shodhshauryam, International Scientific Refereed Research Journal (SHISRRJ), ISSN : 2581-6306, Volume 2, Issue 1, pp.117-125, January-February.2019
URL : https://shisrrj.com/SHISRRJ192122

Article Preview