मनुस्मृतौ प्रतिपादिता दण्डव्यवस्था

Authors(1) :-डाॅ. चिरंजीवी अधिकारी

नामको ग्रन्थः प्राचीनभारतीयसंविधानं वर्तते। प्राचीनराजशासनेषु धर्माधर्मकर्Ÿाव्याकर्व्यभक्ष्याभक्ष्यगम्यागम्येत्यादीनां निर्णायको मनुस्मृतिरासीदिति सर्वै विदन्त्येव। आचार्येण मनुना गृहस्थानां राज्ञां च प्रतिदिनं पालनीयाः कर्Ÿाव्याः निर्धारिताः। मनुस्मृतौ राजधर्मेषु दण्डव्यवस्था महŸवपूर्णा वर्तते। सा एव दण्डव्यवस्था अद्यापि शासनव्यवस्थासु अवलोक्यते। ‘धर्मशास्त्रं तु वै स्मृतिः’1 इत्यनुसारेण मनुस्मृतिनामको ग्रन्थः धर्मशास्त्रमिति स्वीक्रियते।

Authors and Affiliations

डाॅ. चिरंजीवी अधिकारी
आचार्य, व्याकरणम्, श्रीमातावैष्णोदेवीगुरुकुलम् चरणपादुका, कटरा, जम्मूकश्मीरम्, भारत

  1. मनुस्मृतिः 2/10
  2. मनुस्मृतिः 7/14
  3. मनुस्मृतिः 7/15
  4. मनुस्मृतिः 7/16
  5. मनुस्मृतिः 7/18
  6. मनुस्मृतिः 7/22-7/23
  7. मनुस्मृतिः 7/17
  8. मनुस्मृतिः 7/19
  9. मनुस्मृतिः 7/26
  10. मनुस्मृतिः 7/31
  11. मनुस्मृतिः 8/63
  12. मनुस्मृतिः 8/65
  13. मनुस्मृतिः 8/68
  14. मनुस्मृतिः 2/69
  15. मनुस्मृतिः 8/73
  16. मनुस्मृतिः 8/124-125
  17. मनुस्मृतिः 8/120-121
  18. मनुस्मृतिः 8/123
  19. मनुस्मृतिः 8/126
  20. मनुस्मृतिः 8/129

Publication Details

Published in : Volume 2 | Issue 1 | January-February 2019
Date of Publication : 2019-02-28
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 184-187
Manuscript Number : SHISRRJ192136
Publisher : Shauryam Research Institute

ISSN : 2581-6306

Cite This Article :

डाॅ. चिरंजीवी अधिकारी, "मनुस्मृतौ प्रतिपादिता दण्डव्यवस्था", Shodhshauryam, International Scientific Refereed Research Journal (SHISRRJ), ISSN : 2581-6306, Volume 2, Issue 1, pp.184-187, January-February.2019
URL : https://shisrrj.com/SHISRRJ192136

Article Preview