साम्प्रतिकसमाजे विवेकानन्दस्य योगदानम्

Authors(1) :-डॉ. प्रदीप कुमार वाग्

स्वामिविवेकानन्देन आभारतमटित्वा दारिद्रतानियुक्तिवर्णवैषम्यजनित सामाजिकसांस्कृतिकजनिताः वहवःसमस्या: दृष्टाः। ताः दूरीकरणाय तैः महापुरुषैः युवकानां प्रेरयितुं काश्चन पन्थानः उल्लेखिता स्वग्रन्थे । ताश्च मया सारल्येन संक्षेपेण शोधलेखेऽस्मिन् प्रस्तुताः।

Authors and Affiliations

डॉ. प्रदीप कुमार वाग्
सहायकाचार्यः, साहित्यविभाग:, राष्ट्रियसंस्कृतविद्यापीठम्, तिरुपति:, भारत

स्वामिविवेकानन्देन आभारतमटित्वा दारिद्रतानियुक्तिवर्णवैषम्यजनित सामाजिकसांस्कृतिकजनिताः वहवःसमस्या: दृष्टाः। ताः दूरीकरणाय तैः महापुरुषैः युवकानां प्रेरयितुं काश्चन पन्थानः उल्लेखिता स्वग्रन्थे । ताश्च मया सारल्येन संक्षेपेण शोधलेखेऽस्मिन् प्रस्तुताः।

  1. स्वास्थ्य शिक्षा ओर् पर्यावरण अध्यायनम्, विवेक कुमार सिंह-, के एस के पाब्लिकेशन्,
  2. मनुस्मृतिः, मोतीलाल बनारसीदास-दिल्ली,1983
  3. वर्तमान भारत,. स्वामी विवेकानन्दः, श्रीरामकृष्ण आश्रम, नागपूर्,मध्यप्रदेशः
  4. नीतिशतकम्, भर्तृहरिः, चौखाम्बा संस्करणम् काशी,
  5. स्वामी विवेकानन्दः एक अनन्त जीवन जीवनी , सञ्जीव चट्टोपाध्याय, जनरल् बुक् सामान्य किताव, कोलकाता
  6. अथर्ववेदः, विश्वेश्वरानन्द, वैदिकशोधसंस्थानम्, होसियारपूर,

Publication Details

Published in : Volume 2 | Issue 1 | January-February 2019
Date of Publication : 2019-02-28
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 218-221
Manuscript Number : SHISRRJ192149
Publisher : Shauryam Research Institute

ISSN : 2581-6306

Cite This Article :

डॉ. प्रदीप कुमार वाग्, "साम्प्रतिकसमाजे विवेकानन्दस्य योगदानम्", Shodhshauryam, International Scientific Refereed Research Journal (SHISRRJ), ISSN : 2581-6306, Volume 2, Issue 1, pp.218-221, January-February.2019
URL : https://shisrrj.com/SHISRRJ192149

Article Preview