संस्कृतशिक्षणे दृश्यश्रव्योपकरणानानि

Authors(1) :-डॉ॰ दातारामपाठकः

छात्राणां कृते पाठस्य उपरि आसक्तिसंवर्धनाय पाठितपाठे बहुकालपर्यन्तं मनसि सुसंस्थापनाय एतानि उपकरणानि आवश्ककानि। छात्राः अधीतान् अंशान् चिरकालपर्यन्तं स्वस्य मनसि धारयेयुः, शतप्रतिशतं छात्राणां स्मृतौ भवेयुः इति ।

Authors and Affiliations

डॉ॰ दातारामपाठकः
संविदाध्यापकः, शिक्षाशास्त्रविभागः राष्ट्रियसंस्कृतसंस्थानम्, भोपालपरिसरः, भारत

आस्वादनेन, स्पर्शन, घ्राणेन, श्रवणेन, दर्शनेन, फ्रोबेल, मान्टेसरी|

  1. संस्कृतशिक्षणम् - प्रो॰ सन्तोषमित्तल
  2. शिक्षामनोविज्ञानम् - डॉ॰ फतेहसिंह
  3. शैक्षिक प्रविधिः - डॉ॰ रमाकान्तमिश्र
  4. संस्कृतशिक्षणम् - डॉ॰ कम्भम्पाटि साम्बशिवमूर्ति
  5. संस्कृतशिक्षणम् - डॉ॰ एस.डी. सिंह
  6. हिन्दी शिक्षण - श्री सुरेन्द्र सिंह कादियान
  7. हिन्दी शिक्षण – डॉ. दाताराम पाठक

Publication Details

Published in : Volume 2 | Issue 2 | March-April 2019
Date of Publication : 2019-04-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 218-224
Manuscript Number : SHISRRJ192291
Publisher : Shauryam Research Institute

ISSN : 2581-6306

Cite This Article :

डॉ॰ दातारामपाठकः, "संस्कृतशिक्षणे दृश्यश्रव्योपकरणानानि", Shodhshauryam, International Scientific Refereed Research Journal (SHISRRJ), ISSN : 2581-6306, Volume 2, Issue 2, pp.218-224, March-April.2019
URL : https://shisrrj.com/SHISRRJ192291

Article Preview