व्याकरणदर्शनाभमितशब्दनत्यिानत्यित्ववचिार:

Authors(1) :-डॉ. महेशकेवट:

यथैक आदित्यो नैकेषु कूपादिष्वधिकरणेषु वर्तमानो युगपद् विभिन्नेषु देशेषु उपलभ्यते, एवमयम् अनेकशब्दव्यक्तिव्यङ्ग्य: शब्दात्मापीति तेषामाशय:। क्रमोत्पन्नै: ध्वन्यवयवैः प्रत्यवभासितः एक एव नित्यः शब्दात्मा प्रतिवर्णं प्रतिपदं प्रतिवाक्यञ्च प्रकाशते इति एके शब्दशास्त्रिणो मन्वते। वर्णः पदं वाक्यञ्च सर्वं नित्यमेव स्वीकुर्वते।

Authors and Affiliations

डॉ. महेशकेवट:
सहायकशिक्षक: + 12 राजकीय हसनपुर उच्च, विद्यालयलखीसराय,बिहार,भारत

वर्णः, पदं, वाक्यञ्च, सर्वं, नित्यमेव, व्याकरणं|

  1. वाक्यपदीयम्
  2. महाभाष्यम्
  3. न्यायसिद्धान्तमुक्तावली
  4. शब्दकौस्तुभम्
  5. प्रौढ़मनोरमा
  6. सिद्धान्तकौमुदी

Publication Details

Published in : Volume 2 | Issue 3 | May-June 2019
Date of Publication : 2019-05-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 49-54
Manuscript Number : SHISRRJ192312
Publisher : Shauryam Research Institute

ISSN : 2581-6306

Cite This Article :

डॉ. महेशकेवट:, "व्याकरणदर्शनाभमितशब्दनत्यिानत्यित्ववचिार:", Shodhshauryam, International Scientific Refereed Research Journal (SHISRRJ), ISSN : 2581-6306, Volume 2, Issue 3, pp.49-54, May-June.2019
URL : https://shisrrj.com/SHISRRJ192312

Article Preview