कालज्ञाने प्रमाणविमर्शः

Authors(1) :-डॉ. रवि प्रभात

अनेन स्फुटं प्रतीयते यत् व्यावहारिकरूपेण पदार्थेषु वृद्धिह्रासरूपेण कालस्य प्रत्यक्षं भवति किन्तु वृद्धिह्रासयो: प्रत्यक्षदर्शनं न जायते। अनेन वृद्धिह्रासयो: अनुमानमेव भवति। कालः कुत्रचित् परमतत्त्वरूपेण कुत्रचिच्छक्तिरूपेण कुत्रचित् देवतारूपेण कुत्रचित्द्रव्यरूपेण व्याख्यातः। वैदिकसंहितास्वपि कालस्य स्वरूपे एकरूपता न दृश्यते। कुत्रचिदयं समयपर्यायरूपेण कुत्रचित् सूर्यरूपेण तथा च कुत्रचित् परमतत्त्वरूपेण वर्णितः।

Authors and Affiliations

डॉ. रवि प्रभात
सहायक शिक्षक, कोर एकेडमिक यूनिट, शिक्षा निदेशालय, दिल्ली, भारत

कालः, प्रत्यक्षं, स्फुटं, क्रियात्मकं, लकाराः, कालाश्रिता|

  1. पुरुष एवेदं सर्वं यद्भूतं यच्च भव्यम् । ऋग्वेद 10.90.2
  2. रोहितः कालो अभवत्। अथर्ववेद 13.2.39
  3. अथर्ववेद 19.53-54
  4. भगवद्गीता 10.33
  5. भगवद्गीता 11.32
  6. मीमांसाश्लोकवार्तिकम्-शब्दनित्यत्वाधिकरणम् 302
  7. शास्त्र दीपिका 1.1.5
  8. मानमेयोदय:,पृ॰सं-179 चौखम्बा विद्याभवन, वाराणसी, 1996
  9. तत्रैव,पृ॰सं-180-181
  10. मानमेयोदय:,पृ॰सं-182 चौखम्बा विद्याभवन, वाराणसी, 1996
  11. वेदान्तपरिभाषाप्रत्यक्षखण्ड
  12. कालसिद्धान्तदर्शिनी, पृ. 16
  13. तर्कभाषा - पृ॰सं-188
  14. किरणावली,उद्धृत-कालसिद्धान्तदर्शिनी, पृ. 24
  15. तर्कामृतम् -उद्धृत-कालसिद्धान्तदर्शिनी, पृ. 24
  16. प्रकरणपञ्चिका-पृ॰सं-81,काशी हिन्दू विश्वविद्यालय, वाराणसी,1961
  17. प्रशस्तपादभाष्यम्पृ॰सं-159,सम्पूर्णानन्द संस्कृत विश्वविद्यालय, वाराणसी,1997
  18. प्रकरणपञ्चिका-पृ॰सं-78,काशी हिन्दू विश्वविद्यालय, वाराणसी,1961स
  19. महाभाष्यम्3.2.122
  20. भागवत महापुराण 3.11.3
  21. भागवत महापुराण 3.11.4

Publication Details

Published in : Volume 2 | Issue 3 | May-June 2019
Date of Publication : 2019-05-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 66-69
Manuscript Number : SHISRRJ192315
Publisher : Shauryam Research Institute

ISSN : 2581-6306

Cite This Article :

डॉ. रवि प्रभात, "कालज्ञाने प्रमाणविमर्शः", Shodhshauryam, International Scientific Refereed Research Journal (SHISRRJ), ISSN : 2581-6306, Volume 2, Issue 3, pp.66-69, May-June.2019
URL : https://shisrrj.com/SHISRRJ192315

Article Preview