पतञ्जले: पस्पशाह्निकालोके भाषाया: चिन्तनम्

Authors(1) :-चन्द्र शेखर

संस्कृतवाङ्मयं द्विधा विभक्तुं शक्यते लौकिकं वैदिकञ्च। वैदिकवाङ्मये वेदादारभ्य उपनिषत्पर्यन्तं सर्वमपि वैदिकवाङ्मयमन्तर्भवति। तत्र चत्वारो वेदाः तेषामुपवेदाः ब्राह्मणग्रन्थाः वेदाङ्गानि उपनिषदश्च। तत्रापि वेदाङ्गेषु शिक्षाकल्पव्याकरणनिरुक्तच्छन्दज्यौतिषाख्यानि अन्तर्भवन्ति। एषां परिगणनं वेदानामङ्गत्वेन स्वीक्रियते।

Authors and Affiliations

चन्द्र शेखर
शोधच्छात्र:, संस्कृतविभाग:, जा.मि.इ., नई दिल्ली,भारत

  1. नृत्तावसाने नटराजराजो ननाद ढक्कां नवपञ्चवारम्।
  2. उद्धर्तुकाम सनकादिसिद्धानेतद्विमर्शे शिवसूत्रजालम्॥ - नन्दिकेश्वर
  3. ब्लूम फील्ड
  4. पाणिनि -शिक्षा
  5. ऋग्वेद १०.१२५.१
  6. अथर्ववेद १०.८.३२
  7. वाक्यपदीयं ब्र.का.१
  8. महाभाष्यं पस्पशाह्निकम्
  9. चत्वारि श्रृङ्गा त्रयोऽस्य पादाः द्वे शीर्षे सप्त हस्तासोऽस्य।
  10. त्रिधा बद्धो वृषभो रोरवीति महो देवो मर्त्यां आ विवेश॥ - महाभाष्यं पस्पशाह्निकम्
  11. महाभाष्यं पस्पशाह्निकम्

Publication Details

Published in : Volume 2 | Issue 3 | May-June 2019
Date of Publication : 2019-05-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 75-82
Manuscript Number : SHISRRJ192318
Publisher : Shauryam Research Institute

ISSN : 2581-6306

Cite This Article :

चन्द्र शेखर, "पतञ्जले: पस्पशाह्निकालोके भाषाया: चिन्तनम्", Shodhshauryam, International Scientific Refereed Research Journal (SHISRRJ), ISSN : 2581-6306, Volume 2, Issue 3, pp.75-82, May-June.2019
URL : https://shisrrj.com/SHISRRJ192318

Article Preview