काव्ये अलङ्काराणां वैशिष्टयम् नैषधीयचरितमहाकाव्ये अर्थान्तरन्यासालङ्कारविन्यासः

Authors(1) :-Dr. B. Kamakshamma

अलङ्काराणां काव्ये अतीव महत्त्वमस्ति। अत एव दृ श्न कान्तमपि निर्भूषं विभाति वनितातननम्श् काण्अण् गुणसम्पन्नाऽपि वनिता अलङ्कारविहीना चेत् न शेभते तथैव रसगुणादियुक्तमपि काव्यम् अलङ्काररहितं चेत् न शोभते। अलङ्कारः शब्दार्थयोः सौन्दर्याधायकं नाम चमत्कारजनकत्त्वं सैव चमत्कृतिः क्वचित् उपमादिरूपेणए क्वचित् अतिशयोक्त्याए क्वचित् वक्रोक्त्याए क्वचित् केवलं शब्दसाम्यमूलकेन अनुप्रासेन द्योत्यते। यद्यपि काव्यात्मरूपेण न अलङ्कारस्य महत्त्वं तथापि शब्दार्थशरीरस्य काव्यस्य बाह्यसौन्दर्यवर्धनेन समं रसादीनपि पुष्णाति। यथा कटककुण्डलाद्यलङ्काररहितं शरीरं न शोभते तथैव अलङ्कारहीनं काव्यम्। अत एव अलङ्काराणां विषये पूर्वाचार्याणामभिप्रायः शोधपत्रेस्मिन् प्रस्तावितः। तदनु अर्थान्तरन्यासालङ्कारस्य वैशिष्ट्यम्ए तस्य स्वरूपं प्रतिपादितम् तदनु नैषधीयचरितमहाकाव्ये अर्थान्तरन्यासालङ्काराः यथाशक्ति प्रतिपादिताः।

Authors and Affiliations

Dr. B. Kamakshamma
Assistant Professor, Sri Lal bahdur Shastri National Sanskrit University, New Delhi, India

अलङ्काराःए अर्थान्तन्यासालङ्कारःए नैषधीयचरितम्ए काव्यम्।

Publication Details

Published in : Volume 2 | Issue 2 | March-April 2019
Date of Publication : 2019-03-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 244-249
Manuscript Number : SHISRRJ192322
Publisher : Shauryam Research Institute

ISSN : 2581-6306

Cite This Article :

Dr. B. Kamakshamma, "काव्ये अलङ्काराणां वैशिष्टयम् नैषधीयचरितमहाकाव्ये अर्थान्तरन्यासालङ्कारविन्यासः", Shodhshauryam, International Scientific Refereed Research Journal (SHISRRJ), ISSN : 2581-6306, Volume 2, Issue 2, pp.244-249, March-April.2019
URL : https://shisrrj.com/SHISRRJ192322

Article Preview