वाचस्पतिमिश्रः तस्य न्यायतात्पर्यटीका च

Authors(1) :-डॉ.दिनेश कुमार झा

वेद एव वर्णाश्रमधर्मव्यवस्थापकः सकलशास्त्रदिमूलीभूतो महर्षिमहाजन परिगृहीतः। यथा विषादिनाशकमन्त्रादीनामायुर्वै शास्त्रस्य च नित्यसर्वज्ञपरमेश्वरोपदिष्टतयैव प्रामाण्यमिह लोके परीक्षितंए तथा तादृशपरमेश्वरोक्तत्वेनैव वेदस्यापि प्रामाण्यं स्वीकरणीयमिति। एवं योगदर्शनभाष्यटीकायामपि श्रीमता मिश्रमहोदयेन निरुक्तं गौतमीयसूत्रं व्याख्यातंए तत्रापि नित्यसर्वज्ञपरमेश्वरातिरिक्तपुरुषोक्तत्वं मन्त्रयुर्वेदशास्त्रयोनिराकृतं प्रतिपादितरचातीन्द्रियतत्त्वप्रतिपादक.वेदवक्तृत्वमीश्वरस्यैवेति न्यायसिद्धान्तः। श्रीमदुदयनाचार्यजयन्तभट्ट गङ्गेशोपाध्यायप्रभृति महानैयायिकैरपि निरुक्तसर्वतन्त्रस्वतन्त्रवाचस्पतिमिश्र.महोदयसिद्धान्त एव विशेषविचारपूर्वकं समर्थित इत्यास्तां विस्तरः।

Authors and Affiliations

डॉ.दिनेश कुमार झा
ग्रा.पो. अंधराठाढी, जि. मधुबनी, बिहार, भारत।

वाचस्पतिमिश्रःए न्यायतात्पर्यटीकाए महादार्शनिकःए प्राचीनः।

  1. न्यायभाष्यवार्त्तिकतात्पर्यटीका- वाचस्पतिमिश्रः, भारतीयदार्शनिक अनुसंधान परिषद्, नई दिल्ली
  2. लक्षणमाला, उदयनाचार्य, मिथिला संस्कृत विद्यापीठ, दरभंगा
  3. न्यायवार्त्तिकतात्पर्यपरिशुद्धि, उदयनाचार्य, भारतीयदार्शनिक अनुसंधान परिषद्, नई दिल्ली
  4. बौद्धतर्कभाषा, मोक्षकरगुप्त, प्राच्य प्रकाशन, वाराणसी

Publication Details

Published in : Volume 2 | Issue 2 | March-April 2019
Date of Publication : 2019-03-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 255-257
Manuscript Number : SHISRRJ192324
Publisher : Shauryam Research Institute

ISSN : 2581-6306

Cite This Article :

डॉ.दिनेश कुमार झा, "वाचस्पतिमिश्रः तस्य न्यायतात्पर्यटीका च ", Shodhshauryam, International Scientific Refereed Research Journal (SHISRRJ), ISSN : 2581-6306, Volume 2, Issue 2, pp.255-257, March-April.2019
URL : https://shisrrj.com/SHISRRJ192324

Article Preview