कारकाणि षट्

Authors(1) :-डाँ: सन्तोष माझी

प्रयोगविज्ञाने वाक्यनिर्माणे च कारकाणां प्रयोजनम् अङ्गवद्भवति। उच्चारित वाक्ये कर्ताकर्मक्रिययोः कः सम्बन्धः, तच्च कथमिति न ज्ञायते चेत् यौक्तिकता न सुष्ठुतया सम्पाद्यते। आदौ प्रयोकौशलः ज्ञेयः, ततःपरं देशकालपात्रभेदेन उपयोगःकर्तव्यः नोचेत् हानिः। अतः प्रबन्धेऽस्मिन् कारकस्वरूपं कारकभेदान् प्रत्येक्कारकस्य उदाहरणसहितं व्याख्यानञ्च कृतवान्।

Authors and Affiliations

डाँ: सन्तोष माझी
व्याकरणविभागः, सहाध्यापकः,राष्ट्रियसंस्कृतविद्यापीठम्, तिरुपतिः, भारत

कारकस्वरूपं, प्रयोजनम्, सम्बन्धः, उपयोगः, वाक्ये, प्रयोगविज्ञाने|

  1. पाणिनीय अष्टाध्यायीसूत्रपाठः सम्पा.पं सत्यनारायणशास्त्री खण्डुडी, कृष्णदास अकादेमी वारणसी – 2012
  2. लघुशब्देन्दुशेखरः-सम्पा.हरिनारायण तिवारी, चौखाम्वा विद्याभवन-वाराणसी-2014
  3. वाक्यपदीयम्(ब्रह्मकाण्डम्), भर्तृहरिः, चौखम्बा विद्याभवन, वाराणसी, 2006
  4. वैयाकरणसिद्धान्तकौमुदी-तत्त्वबोधिनीसहिता, चौखम्बा विद्याभवन, वाराणसी, 2006
  5. अष्टाध्यायी-सहजबोधः, पुष्पा दीक्षित, पाणिनीयशोधसंस्थान, छत्तीसगढ, 2004
  6. वैयाकरणसिद्धान्तकौमुदी, (सं)म.म.श्रीगिरिधरशर्मा, मोतीलाल बनारसीदास, देहली, 1997
  7. भूषणसारः, कौण्डभट्टः, चौखम्बासंस्कृतसीरीज् वाराणसी, 1969
  8. भूषणसारः-परमलघुमञ्जूषयोः सिद्धान्तानां समीक्षा. डॉ.राममनोहरमिश्रः सम्पूर्णानन्दसंस्कृतविश्वविद्यालयः, वारणसी, 1983
  9. लघुशब्देन्दुशेखरः, नागेशभट्टः, चौखम्बासंस्कृतप्रतिष्ठान- दिल्ली, 2001

Publication Details

Published in : Volume 2 | Issue 5 | September-October 2019
Date of Publication : 2019-09-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 22-28
Manuscript Number : SHISRRJ192401
Publisher : Shauryam Research Institute

ISSN : 2581-6306

Cite This Article :

डाँ: सन्तोष माझी, "कारकाणि षट्", Shodhshauryam, International Scientific Refereed Research Journal (SHISRRJ), ISSN : 2581-6306, Volume 2, Issue 5, pp.22-28, September-October.2019
URL : https://shisrrj.com/SHISRRJ192401

Article Preview