Manuscript Number : SHISRRJ1925012
मिथिलामहीमण्डनमहानमीमांसको मण्डनमिश्रः
Authors(1) :-डॉ.दिनेश कुमार झा
वाग्देव्या अंशभूताऽऽचार्यधर्मपत्नी सकलविद्यानिष्णाता स्वनामधन्या श्रीभारती- आचार्यशङ्करयोर्वादजल्पवितण्डासु तत्त्वबुभूत्सारूपवादमाश्रित्य जाते शास्त्रर्थे मध्यस्थतामाललम्बे। यत्र च राजकीयसंस्कृतोच्चविद्यालयीयाः शतशश्छात्रा शतशश्छात्र अहरहः शास्त्राणि चिन्तयन्तः स्मारयन्ति दिदृक्षया समागतातिथीन् श्रीमदाचार्यपादकालम्।
डॉ.दिनेश कुमार झा
मण्डनमिश्रः, मीमांसकः, चिन्तयन्तः, विधिविवेकः, भावनाविवेकः, ब्रह्मसिद्धिः, स्फोटसिद्धिः। Publication Details Published in : Volume 1 | Issue 3 | September-October 2018 Article Preview
ग्रा.पो. अंधराठाढी, जि. मधुबनी, बिहार, भारत।
Date of Publication : 2018-09-30
License: This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 59-60
Manuscript Number : SHISRRJ1925012
Publisher : Shauryam Research Institute
URL : https://shisrrj.com/SHISRRJ1925012