मिथिलामहीमण्डनमहानमीमांसको मण्डनमिश्रः

Authors(1) :-डॉ.दिनेश कुमार झा

वाग्देव्या अंशभूताऽऽचार्यधर्मपत्नी सकलविद्यानिष्णाता स्वनामधन्या श्रीभारती- आचार्यशङ्करयोर्वादजल्पवितण्डासु तत्त्वबुभूत्सारूपवादमाश्रित्य जाते शास्त्रर्थे मध्यस्थतामाललम्बे। यत्र च राजकीयसंस्कृतोच्चविद्यालयीयाः शतशश्छात्रा शतशश्छात्र अहरहः शास्त्राणि चिन्तयन्तः स्मारयन्ति दिदृक्षया समागतातिथीन् श्रीमदाचार्यपादकालम्।

Authors and Affiliations

डॉ.दिनेश कुमार झा
ग्रा.पो. अंधराठाढी, जि. मधुबनी, बिहार, भारत।

मण्डनमिश्रः, मीमांसकः, चिन्तयन्तः, विधिविवेकः, भावनाविवेकः, ब्रह्मसिद्धिः, स्फोटसिद्धिः।

  1. मण्डन मिश्र और उनका अद्वैत वेदान्त- पण्डित सहदेवझा, प्रकाशकः- मण्डनसन्तति, महिषी, सहरसा बिहार।
  2. वेदभूमिमिथिला- संस्कृति दर्शन, श्रीहरिदेवझा, प्रकाशकः- श्रीमहेश झा, ग्रा.पो. अंधराठाढी, मुद्रक- प्रिंटवेल टावर दरभंगा।
  3. मिथिला की धरोहर- पं. श्रीसहदेव झा, प्रकाशक- श्री ललन झा, जिला शिक्षापदाधिकारी शेरपुरा, बिहार, मुद्रक- शेखरप्रकाशन, इन्द्रपुरी, पटना-24
  4. गूढ़तत्त्वसमीक्षा- स्व.पण्डितरुद्रधरझा, प्रकाशकः- श्रीअमरेन्द्रनाथ झा, 99/1 4क्रास, 2मेन विनाय ले आऊट भूयसन्द्रा, बेंगलुरु-560094

Publication Details

Published in : Volume 1 | Issue 3 | September-October 2018
Date of Publication : 2018-09-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 59-60
Manuscript Number : SHISRRJ1925012
Publisher : Shauryam Research Institute

ISSN : 2581-6306

Cite This Article :

डॉ.दिनेश कुमार झा , "मिथिलामहीमण्डनमहानमीमांसको मण्डनमिश्रः ", Shodhshauryam, International Scientific Refereed Research Journal (SHISRRJ), ISSN : 2581-6306, Volume 1, Issue 3, pp.59-60, September-October.2018
URL : https://shisrrj.com/SHISRRJ1925012

Article Preview