वैयाकरणशिरोमणि: श्रीनागेशोऽपि प्रसिद्धाप्रसिद्धभेदेन लक्षणास्वरूपविमर्श

Authors(1) :-डॉ. छगन लाल महोलिया

नैयायिका: स्वबोध्यपदवाच्यत्वसम्बन्धेन ‘द्विरेफ’ पदे लक्षणावृत्ति माध्यमेन ‘भ्रमररूप’ जन्तुविशेषस्य बोध कृतवान्। स्वं द्विरेफ पदं तद् बोध्यं ‘भ्रमर’ पदं तद्वाच्यत्वं भ्रमररूपेऽर्थे इति तत्सम्बन्धसत्वाद् बोधकत्वं। एवञ्च ‘द्विरेफ’ पदमेव निरूढलक्षणया स्वबोध्यपदवाच्यत्वसम्बन्धेन भ्रमरं बोधयेदिति परास्तम्। तस्माच्छक्यताऽवच्छेदकारोप एव लक्षणेति सिद्धा।

Authors and Affiliations

डॉ. छगन लाल महोलिया
सह आचार्य – संस्कृत, श्री रतनलाल कंवर लाल पाटनी, राजकीय स्नात्तकोत्तर महाविद्यालय, किशनगढ़, अजमेर, भारत।

वैयाकरणः , श्री नागेशः ,लक्षणा. धातुः. बोधः. नैयायिकाः, वाचकः।

  1. पाणिनिः, अष्‍टाध्‍यायी, 7/2/63
  2. यास्‍कः, निरुक्‍तम्, 1/4/1
  3. पतञ्जलिः, व्‍याकरणमहाभाष्‍यम्
  4. पाणिनिः, अष्‍टाध्‍यायी, 5/4/11
  5. पाणिनिः, अष्‍टाध्‍यायी, 6/1/123
  6. भट्टोजिदीक्षितः, वैयाकरणसिद्धान्‍तकौमुदी/उत्तरकृदन्‍त/अन्तिमश्‍लोक
  7. नागेशभट्टः, लघुशब्‍देन्‍दुशेखरस्‍य मङ्गलश्लोक:
  8. नागेशभट्टः, लघुशब्‍देन्‍दुशेखरस्‍य मङ्गलश्‍लोक
  9. नागेशभट्टः, महाभाष्‍ये उद्योते मङ्गलश्‍लोकौ
  10. नागेशभट्टः, लघुशब्‍देन्‍दुशेखरस्‍य मङ्गलश्‍लोक
  11. ‘रामरामात् = रामरामभट्टाचार्य’ इति मञ्जूषाया: कलाटीका।
  12. वात्स्यायनः, न्यायदर्शनः, 2.0.56
  13. पाणिनिः, अष्टाध्यायी, 3.3.19
  14. वैयाकरणसिद्धान्तलघुमञ्जूषा कलाटीका, मङ्गलाचरणम्
  15. पतञ्जलिः, महाभाष्यम्, 1.4.106
  16. नागेशः, महाभाष्यस्य उद्योतटीका, पस्पशाह्निकम्, 1.1
  17. पाणिनिः, अष्टाध्यायी, सू.सं. 3.117
  18. पाणिनिः, धातुपाठः, सं. 1373
  19. पाणिनिः, अष्टाध्यायी, सू.सं. 3.16

Publication Details

Published in : Volume 1 | Issue 3 | September-October 2018
Date of Publication : 2018-09-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 122-148
Manuscript Number : SHISRRJ1925021
Publisher : Shauryam Research Institute

ISSN : 2581-6306

Cite This Article :

डॉ. छगन लाल महोलिया, "वैयाकरणशिरोमणि: श्रीनागेशोऽपि प्रसिद्धाप्रसिद्धभेदेन लक्षणास्वरूपविमर्श", Shodhshauryam, International Scientific Refereed Research Journal (SHISRRJ), ISSN : 2581-6306, Volume 1, Issue 3, pp.122-148, September-October.2018
URL : https://shisrrj.com/SHISRRJ1925021

Article Preview