व्याकरणे स्त्रीप्रत्ययविमर्श:

Authors(1) :-चन्द्र शेखर

अत्र वेदपुरुषस्य कल्पना कृता अस्ति। वेदपुरुषस्य पादौ छन्द: अस्ति, कल्प: हस्तरूपेण परिगण्यते, चक्षु: ज्यौतिषं कथ्यते, निरुक्तं च श्रोत्रम् उच्यते एवं हि शिक्षा वेदपुरुषस्य घ्राणमुच्यते, व्याकरणञ्च वेदपुरुषस्य मुखमस्ति। अत: एतानि वेदाङ्गानि अधीत्य ब्रह्मलोकं याति जीव:। अत्र अस्मिन् व्याकरणस्य कल्पना मुखेन कृतास्ति, शरीरावयवेषु प्राय: समेऽपि अवयवा: प्रधाना: भवन्ति परन्तु तेष्वपि अवयवेषु मुखं प्रधानं भवति, यतोहि तेन व्यवहार: क्रियते। इत्थं वेदाङ्गेषु व्याकरणस्यापि प्राधान्यं स्वीकृतमस्ति। व्याकरणं प्रधानमस्तीति महाभाष्ये उक्तमस्ति- ‘प्रधानं च षट्स्वङ्गेषु व्याकरणम्। प्रधाने च कृतो यत्न: फलवान् भवति’ अर्थाद् व्याकरणं प्रधानमस्ति प्रधाने च कृतो यत्न: फलवान् भवति। व्याकरणञ्च तद् शास्त्रं यत्र शब्दानां साधुत्वासाधुत्वयोर्विचार: स्पष्टतया कृत: स्याद्। प्रकृतिभ्यो प्रत्यया: पृथक्क्रियन्ते अथवा व्याक्रियन्ते व्युत्पाद्यन्ते शब्दा: अनेनेति व्याकरणम्। अर्थाद् व्याकरणं शब्दानां सिद्धि: करोति। व्याकरणस्य लक्षणं प्रतिपादयन् भाष्यकार: पतञ्जलि: आह- ‘लक्ष्य लक्षणे व्याकरणम्’

Authors and Affiliations

चन्द्र शेखर
शोधच्छात्र:, संस्कृतविभाग:, जा.मि.इ., नई दिल्ली, भारत

  1. वाक्यपदीयम् (ब्रह्मकाण्डम्) (भर्तृहरिः, सोपज्ञवृत्या अम्बाकर्त्र्या च सम्भूषितम्), सम्पूर्णानन्दसंस्कृत-विश्वविद्यालयः, वाराणसी : १९८८.
  2. अष्टाध्यायीसूत्रपाठः (पाणिनिमुनिप्रणीतः), रामलाल कपूर ट्रस्ट, बहालगढ, सोनीपत, हरियाणा : १९८८.
  3. काशिका (श्रीवामनजयादित्यविरचिता), सं. विजयपालो विद्यावारिधिः, रामलालकपूरट्रस्ट, बहालगढ़, सोनीपत, हरियाणा : सं.१; १९९७. 
  4. काशिकावृत्तिः (वामनजयादित्यौ) {चतुर्थपञ्चमषष्ठाध्यायात्मकद्वितीयभागः}, व्या. ईश्वरचन्द्रः, चौखम्बा संस्कृतप्रतिष्ठान, नवदेहली : २०१०.
  5. व्याकरणमहाभाष्यम् (महर्षिपतञ्जलिः, ‘ज्योत्सना’ समुद्भासितम्) (चतुर्थोऽध्यायः), टीकाकारः- हरिनारायणतिवारी, चौखम्बा पब्लिशिंग हाऊस, नवदेहली : २००९.
  6. वैयाकरणसिद्धान्तकौमुदी (भट्टोजिदीक्षितः, वासुदेवदीक्षितप्रणीतबालमनोरमाटीकया समलङ्कृता), {तृतीयचतुर्थभागौ} सं. गोपालदत्तपाण्डेयः, चौखम्बासुरभारतीप्रकाशन, वाराणसी : सं.१५; २००७.
  7. व्याकरणमहाभाष्यम् (पतञ्जलिः, कैयटनिर्मितप्रदीप व्याख्यान्वितं मधुसूदनप्रसादमिश्रकृतप्रकाश- व्याख्यान्वितञ्च), चौखम्बाविद्याभवनम्, वाराणसी : २००३.
  8. पाणिनीयशिक्षा, व्या. शिवराजकौण्डिन्न्यायनः, चौखम्बा विद्याभवनम्, वाराणसी : २००८.
  9. वाक्यपदीयम् (भर्तृहरिः, वृत्तिसमुद्देशात्मकम्) (हेलाराजविरजितप्रकाशव्याक्यया रघुनाथशर्मविरचितया अम्बाकर्त्रीव्याख्यया सहित), (तृतीयकाण्डम्), सं. भागीरथप्रसादत्रिपाठी “वागीशः शास्त्री”, सम्पूर्णानन्दसंस्कृतविश्वविद्यालयः, वाराणसी : १९७७.
  10. ईशादि नौ उपनिषद्, व्या. हरिकृष्णदास गोयन्दका, गीताप्रेस गोरखपुर (उ.प्र.) : सं.३०; २०६७वि.सं.
  11. मीमांसक, युधिष्ठिर, संस्कृत व्याकरण शास्त्र का इतिहास (भाग १-२), रामलाल कपूर ट्रस्ट, बहालगढ, सोनीपत, हरियाणा : २०५७वि.सं.
  12. लघुसिद्धान्तकौमुदी, आचार्यवरदराजप्रणीता, व्याख्याकार:- डॉ. सत्यपाल सिहः, शिवालिक प्रकाशन, शक्तिनगर २०१३
  13. संस्कृत पठन-पाठन की अनुभूत सरलतम विधि, युधिष्ठिर मीमांसक, रामलाल कपूर ट्रस्ट, रेवली, सोनीपत २००४

Publication Details

Published in : Volume 2 | Issue 5 | September-October 2019
Date of Publication : 2019-09-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 34-41
Manuscript Number : SHISRRJ192505
Publisher : Shauryam Research Institute

ISSN : 2581-6306

Cite This Article :

चन्द्र शेखर, "व्याकरणे स्त्रीप्रत्ययविमर्श:", Shodhshauryam, International Scientific Refereed Research Journal (SHISRRJ), ISSN : 2581-6306, Volume 2, Issue 5, pp.34-41, September-October.2019
URL : https://shisrrj.com/SHISRRJ192505

Article Preview