वैश्विक परिवर्तन और आधुनिक संस्कृत

Authors(1) :-डाॅ0 (श्रीमती) मधु सत्यदेव

जीवन्त और प्रवाहमान साहित्य में कलात्मक सौन्दर्य के साथ युग की छवि समाहित होती है। युगबोध साहित्यकार को समाज की छवि रचना में अभिव्यक्त करने के लिए प्रेरित करता है। यही प्रेरणा उसे निर्देशित करती है कि वह समाज की समस्याओं के विभिन्न आयाम पाठकों के सम्मुख प्रस्तुत करे, साथ ही समाधान का संकेत भी रचना में उपस्थित हो। आधुनिक संस्कृत साहित्य की जीवन्तता का मूल्यांकन इसी दृष्टि से किया जाना चाहिए।

Authors and Affiliations

डाॅ0 (श्रीमती) मधु सत्यदेव
एसोसिएट प्रोफेसर, संस्कृत विभाग, दी0द0उ0 गोरखपुर विश्वविद्यालय, गोरखपुर,उŸार प्रदेश, भारत

आधुनिक, संस्कृत, साहित्य, कलात्मक, सौन्दय, जीवन्त, प्रवाहमान।

60-64

  1. संस्कृत वांङ्मय का इतिहास - सप्तम खण्ड
  2. कीर्तिस्तमालिङ्ति तं वृणीते सौभाग्यसम्पत् तमुपैति लख्मीः।

 प्रीतिर्मुहुस्तं भजते प्रकामं गृहणाति केशेज्वहितश्रियं यः।।

 वासुदेवबिजय 12/24

  1. हिनस्ति शौर्य सुरूचिं रूणद्धि मिनत्तिचित्तं विवृणोति वित्तम्।

 पिनष्टिं नीतित्र्च युनक्ति दास्यं हा पारतन्त्र्यं निरयं व्यनक्ति।।

 वही 13/32

  1. असुव्यपायेष्वपि नो जहीम् स्वतन्त्रतामनत्रमन्द्रिणोऽद्य।

 उपागतायां परतन्त्रतायां यशोधनानां शरणं हि मृत्युः।।

 वही 13/34

  1. स एवायं यस्य खुले व्यापारः समपातयत् पारतन्त्र्यबन्धने यवनानामपि राज्यानि।

 सूनृतवादिनी

  1. आलोलकेशैः शिरान्निगृह्य करालद्रष्ट्रैश्च विसार्य सिन्धून्।

 श्वासेन दुद्राव नभो विदीर्ण न्यासेन पादस्य च भूश्चकम्पे।।

 भवानी भारती (8)

  1. उतिष्ठ भो जागृहि सर्जयाग्नीन् साक्षादधि तेजोसि परस्य शौरेः।

 वक्षः रिथतेनैव सनातनेन शत्रून् हुताशेन दहन्नटस्व।। वही-18

  1. एकं तनमृतनग्नाङ्गं निष्प्रच्छदमातपशीतम्

 योरपगृध्रणामेककवलमहहा रक्तच्युतिदिग्धभू

 एकं प्रेतवनं तद् यत्र न कश्चिच्दोकालापी

 को भ्राम्यन्नात्मा, यस्य न गेहः कोऽपि क्वापि।।

 शङखनाद, पृष्ठ-180

  1. दुर्बला ननु गण्यन्ते शान्तिमार्गावलम्बिनः।

 परं सत्याग्रहाद् विद्धि नास्ति तीव्रतरं बलम्।।

 सत्याग्रह गीता 10/35

  1. सत्याग्रहज्ञानजुषो नरा ये तच्चावने नालमिहास्ति लक्ष्मी।

 नूनं दवाग्नेः शमने समर्थो वायुःकदाचित्त समृद्धवेगः।।

 सत्यदेव वाशिष्ठ-सत्याग्रह नीतिकाव्य

  1. समानधर्मिणौ द्वौ पुरुषौ

 उमयोरेकः भोगः स्वदते

 उदरज्वालया अन्यो दग्धः

 पशुवत् बीमत्सं म्रियते।।

 (मंजुलमयङ्कपन्तुलः)

  1. येषां श्रमसीकरो जगत्पालयते ते क्षुधिताः नग्नाः

 सीदन्ती सम्पदामीशत्वं चोच्द्मश्रुमुखं जनरक्तपिबम्।

 मातरो भगिन्यो मयेक्षिता शीलं जहतीर्वसनादि विना

 कणहेतोः शिशवोऽतिदुःखिताः परिवृत्रा जगतः स्थितिर्नहि।

 अमृत लता 22

  1. प्रकृतिदत्तधनं हि धराधनं भवितुमर्हति नैकजनस्यतत्।

 जनसमाजविकासनियोजितं धनमिदं जगतां सुखदं मतम्।।

 लेनिनामृतम् 2/4

  1. पुराणशास्त्रेषु निरूपित यत्

 प्रवृत्रकाले कथमस्य संगति।

 पुरातने भद्रभवानि कार्याण्यासन्नकाले दुरितान्ययि पस्युः।।

 विदेशयात्रा प्रथमं विवर्जिता तदद्यकाले प्रतिभाविभूशणम्

 स्त्रीणां दमः शोषणनीतिचिन्ता पुराणकालेऽद्यतने यथा तथा।।

 अपराजितवधू महाकाव्यम् 10/13-14

 डा0 पूर्णचन्द्रशास्त्री कलावटिया

  1. वधू दहनम् - डा0 हरिदत्त शर्मा
  2. विश्वविद्यालयेषु सोत्कोचम्

 शब्दमानः पशुर्मया दृष्टः।।

 शायिका विक्रयं सुखं कुर्वन्

 रेलयाने पशुर्मया दृष्टः।।

 दुर्विपत्र्ति विधाय सर्वेषाम्

 साऽदृहासः पशुर्मया दृष्टः।।

 स्वार्थसिद्धयै स्वराष्ट्रसम्मानम्

 हन्त पणयन् पशुर्मया दृष्टः।।

 मत्तवारणी

Publication Details

Published in : Volume 2 | Issue 5 | September-October 2019
Date of Publication : 2019-09-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 60-64
Manuscript Number : SHISRRJ192511
Publisher : Shauryam Research Institute

ISSN : 2581-6306

Cite This Article :

डाॅ0 (श्रीमती) मधु सत्यदेव, "वैश्विक परिवर्तन और आधुनिक संस्कृत", Shodhshauryam, International Scientific Refereed Research Journal (SHISRRJ), ISSN : 2581-6306, Volume 2, Issue 5, pp.60-64, September-October.2019
URL : https://shisrrj.com/SHISRRJ192511

Article Preview