शास्‍त्रशिक्षणे प्रामाण्‍यवाद:

Authors(1) :-डॉ. कुलदीपसिंहः

आत्‍यन्तिकसत्‍यस्‍य यथार्थज्ञानस्‍य वा गवेषणा भारतीयदार्शनिकवादानां मुख्‍यविशेषता भवति। ज्ञानं स्‍वयम् आत्‍मनो यथार्थताया: प्रमाणं ददाति, अथवा अन्‍यै: प्रमाणै: ज्ञानस्‍य प्रामाणिकता प्रमाणिता भवति इति प्रश्‍नस्‍य उत्तरं ददाति प्रामाण्‍यवाद:। प्रामाण्‍यवाद: स्‍वत: परत: इति भेदेन द्विविधो भवति। यथा यथार्थज्ञानं प्रतिष्‍ठापयितुं प्रामाण्‍यवादो भवति, तथैव अयथार्थज्ञानं प्रमाणीकर्तुम् अप्रामाण्‍यवादोऽपि भवति। पत्रेऽस्मिन् बहुभि: उदाहरणै: प्रामाण्‍यवादस्‍य विषये विमृष्‍टोऽस्ति। कस्मिन् दर्शने स्‍वत: प्रामाण्‍यवादोऽस्ति, परत: प्रामाण्‍यवादश्‍चास्ति इत्‍यपि पत्रेऽस्मिन् समुपवर्णितमस्ति।

Authors and Affiliations

डॉ. कुलदीपसिंहः
सहायकाचार्यः (शिक्षाशास्त्रम्), ज.रा.राजस्थानसंस्कृतविश्वविद्यालयः, जयपुरम्, राजस्थानम्, भारतम्

प्रमा, प्रमाणम्, प्रमिति:, प्रमेयम्, स्‍वत: प्रामाण्‍यवाद:, परत: प्रामाण्‍यवाद:, अप्रामाण्‍यवाद:, मीमांसका:, नैयायिका:।

  1. अन्नम्‍भट्टविरचित: तर्कसङ्ग्रह:
  2. केशवमिश्रप्रणीता तर्कभाषा
  3. अवस्‍थी, प्रेमा; मीमांसा दर्शन, सुरभारती प्रकाशन, कानपुर।
  4. निगम शोभा; भारतीय दर्शन, मोतीलाल बनारसी दास, दिल्‍ली।
  5. राधाकृष्‍णन् एस.; भारतीय दर्शन (भाग 1-2), राजपाल एण्‍ड सन्‍स, दिल्‍ली।
  6. मिश्र, उमेश; भारतीय दर्शन, हिन्‍दी समिति, सूचना विभाग, उत्तर प्रदेश।

Publication Details

Published in : Volume 2 | Issue 5 | September-October 2019
Date of Publication : 2019-10-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 126-130
Manuscript Number : SHISRRJ192522
Publisher : Shauryam Research Institute

ISSN : 2581-6306

Cite This Article :

डॉ. कुलदीपसिंहः, "शास्‍त्रशिक्षणे प्रामाण्‍यवाद: ", Shodhshauryam, International Scientific Refereed Research Journal (SHISRRJ), ISSN : 2581-6306, Volume 2, Issue 5, pp.126-130, September-October.2019
URL : https://shisrrj.com/SHISRRJ192522

Article Preview