सुखददाम्पत्यजीवने विवाहविचार

Authors(1) :-प्रो. प्रभातकुमारमहापात्रः

ज्योतिषशास्त्रं भारतीयप्राचीनविद्यायां अन्यतमम्।ज्योतिषां सूर्यादिग्रहनक्षत्रादीनां ज्योति: ज्ञापकम् इति । ज्योतितः उत्पत्स्यमान परिणामानां ज्ञापकं इति च ज्ञायते । आकाशे अस्माभिः प्रतिदिनं दृश्यमानानां ग्रहनक्षत्रादीनां कान्तिकिरणानि तेषां प्रभावश्च अर्थात् राशयः भूमण्डले विद्यमानानां चराचराणां विषये समग्रतया ज्ञापकं शास्त्रं ज्योतिश्शास्त्रम् ।

Authors and Affiliations

प्रो. प्रभातकुमारमहापात्रः
आचार्यः, विभागाध्यक्षश्च, ज्योतिषविभागः, राष्ट्रियसंस्कृतसंस्थानम्, श्रीरणवीरपरिसरः, जम्मू

  1. दाम्पत्य - सुख - डा. शुकदेव चतुर्वेदी - रञ्जन पब्लिकेशन्स​
  2. विवाहवृन्दावनम् - श्रीकेशवार्कदैवज्ञ: - कृष्णदस अकादमी, वाराणसी
  3. मेलापकविचार - पं परशुराम नायक​
  4. फलदिपीका - मन्त्रेश्वर: - व्याख्याकार: - पण्डित: गोपेशकुमारओझा - मोतिलालबनारसीदास: - दिल्ली
  5. बृहद्दैवज्ञरञ्जनम् - श्रीमद्रामदीनदैवज्ञ: - २यभाग: - मोतिलाल बनारसी दास – वाराणसी
  6. मुहूर्त्तचिन्तामणि: - अनन्तदैवज्ञ: - भारतीय विद्या प्रकाशन – वाराणसी
  7. सारावली - कल्याणवर्मा – मोतीलाल बनारसी दास:, दिल्ली
  8. बृहत्पाराशर-होराशास्त्रम् - पराशर: - चौखम्भासंस्कृतभवनम्–वाराणसी
  9. ज्योतिषरत्नाकर: - देवकीनन्दनसिंह: - मोतीलाल-बनारसीदास:, दिल्ली
  10. मुहूर्त्तमार्तण्ड: - श्रीनारायणदैवज्ञ: - चौखम्भा संस्कृत संस्थान – वाराणसी

Publication Details

Published in : Volume 2 | Issue 5 | September-October 2019
Date of Publication : 2019-10-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 199-203
Manuscript Number : SHISRRJ192535
Publisher : Shauryam Research Institute

ISSN : 2581-6306

Cite This Article :

प्रो. प्रभातकुमारमहापात्रः, "सुखददाम्पत्यजीवने विवाहविचार", Shodhshauryam, International Scientific Refereed Research Journal (SHISRRJ), ISSN : 2581-6306, Volume 2, Issue 5, pp.199-203, September-October.2019
URL : https://shisrrj.com/SHISRRJ192535

Article Preview