Manuscript Number : SHISRRJ19261
आचार्यराधावल्लभत्रिपाठिप्रणीतानां संस्कृतरूपकाणां ज्योतिषशास्त्रदृष्टया ग्रहणकालांशविवेचनम्
Authors(2) :-डॉ. धर्मेन्द्रकुमारः सिंहदेवः, प्रियंका सिंह:
ज्योतिषशास्त्रं कालविधानशास्त्रं वर्तते । प्रत्यक्षः, अप्रत्यक्षः समक्षं भूत-भविष्य ज्ञापकत्वं अस्ति । अन्येषु शास्त्रेषु अपि अस्य कालस्य निर्धारणपूर्वकं ग्रहणं क्रियते । ज्योतिषशास्त्रे सूर्यचन्द्र पृथ्वी छाद्य-छाद्यौ सम्भूतौ ग्रहणकालस्य सिद्धान्तपक्षे वर्णनं तथा च तस्य ग्रहणस्य प्रभावः मनुष्योपरि भवति। अस्य वर्णनं होराशास्त्रे विद्यते । परञ्च आचार्यराधावल्लभत्रिपाठिना उपर्युक्त रूपकखण्डेषु कालविधानपूर्वकम् आच्छादनं छाद्य-छादक सम्बन्धः स्थाप्यते। अतोऽत्र साहित्यशास्त्रदृष्ट्या ग्रहणे किं करणीयम् ? किं न करणीयम् ? लाभहानिः इत्यस्मिन् विषये भणितम् मनीषिभिः ।
डॉ. धर्मेन्द्रकुमारः सिंहदेवः ज्योतिषम् , सूर्यग्रहणम् ,चन्द्रग्रहणम् , कालः, लाभः, हानिः, रुपकाणि । Publication Details Published in : Volume 2 | Issue 6 | November-December 2019 Article Preview
सहायकाचार्यः, साहित्यविभागः, राष्ट्रियसंस्कृतसंस्थानम्, (मानितविश्वविद्यालयः), भोपालपरिसरः, भोपालम्, मध्यप्रदेशः।, भारत
प्रियंका सिंह:
शोधच्छात्रा, साहित्यविभागः, राष्ट्रियसंस्कृतसंस्थानम्, (मानितविश्वविद्यालयः), भोपालपरिसरः, भोपालम्, मध्यप्रदेशः।, भारत
Date of Publication : 2019-12-30
License: This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 01-05
Manuscript Number : SHISRRJ19261
Publisher : Shauryam Research Institute
URL : https://shisrrj.com/SHISRRJ19261