आचार्यराधावल्लभत्रिपाठिप्रणीतानां संस्कृतरूपकाणां ज्योतिषशास्त्रदृष्टया ग्रहणकालांशविवेचनम्

Authors(2) :-डॉ. धर्मेन्द्रकुमारः सिंहदेवः, प्रियंका सिंह:

ज्योतिषशास्त्रं कालविधानशास्त्रं वर्तते । प्रत्यक्षः, अप्रत्यक्षः समक्षं भूत-भविष्य ज्ञापकत्वं अस्ति । अन्येषु शास्त्रेषु अपि अस्य कालस्य निर्धारणपूर्वकं ग्रहणं क्रियते । ज्योतिषशास्त्रे सूर्यचन्द्र पृथ्वी छाद्य-छाद्यौ सम्भूतौ ग्रहणकालस्य सिद्धान्तपक्षे वर्णनं तथा च तस्य ग्रहणस्य प्रभावः मनुष्योपरि भवति। अस्य वर्णनं होराशास्त्रे विद्यते । परञ्च आचार्यराधावल्लभत्रिपाठिना उपर्युक्त रूपकखण्डेषु कालविधानपूर्वकम् आच्छादनं छाद्य-छादक सम्बन्धः स्थाप्यते। अतोऽत्र साहित्यशास्त्रदृष्ट्या ग्रहणे किं करणीयम् ? किं न करणीयम् ? लाभहानिः इत्यस्मिन् विषये भणितम् मनीषिभिः ।

Authors and Affiliations

डॉ. धर्मेन्द्रकुमारः सिंहदेवः
सहायकाचार्यः, साहित्यविभागः, राष्ट्रियसंस्कृतसंस्थानम्, (मानितविश्वविद्यालयः), भोपालपरिसरः, भोपालम्, मध्यप्रदेशः।, भारत
प्रियंका सिंह:
शोधच्छात्रा, साहित्यविभागः, राष्ट्रियसंस्कृतसंस्थानम्, (मानितविश्वविद्यालयः), भोपालपरिसरः, भोपालम्, मध्यप्रदेशः।, भारत

ज्योतिषम् , सूर्यग्रहणम् ,चन्द्रग्रहणम् , कालः, लाभः, हानिः, रुपकाणि ।

  1. सूर्यसिद्धान्तः, प्रो.रामचन्द्र पाण्डेय रंगनाथटीकाकृत तथा च आचार्यकपिलेश्वरशास्त्रिणा लिखित व्याख्या, चौ.सं. प्र.नवदेहली।
  2. सू.सि.चन्द्रग्रहणाधिकारः
  3. सिद्धान्त शिरोमणि पर्व-2 चौ.सुरभारती प्रकाशन वाराणसी।
  4. प्रेक्षणसप्तकम् ,आचार्यराधावल्लभत्रिपाठि,प्रतिभा प्रकाशन दिल्ली।
  5. सुशीलाप्रेक्षणकम्, आचार्यराधावल्लभत्रिपाठि,संस्कृतपरिषद सागर विश्वविद्यालय सागर म.प्र.।
  6. अथर्ववेद ,चौ.सं.प्र. नवदेहली।
  7. वेदाङ्गज्योतिषम् लगधाचार्यः,चौ.प्र.नवदेहली।
  8. भारतीयज्योतिषम्,शङ्करबालकृष्णः, चौ. सुरभारती प्रकाशन वाराणसी।

Publication Details

Published in : Volume 2 | Issue 6 | November-December 2019
Date of Publication : 2019-12-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 01-05
Manuscript Number : SHISRRJ19261
Publisher : Shauryam Research Institute

ISSN : 2581-6306

Cite This Article :

डॉ. धर्मेन्द्रकुमारः सिंहदेवः, प्रियंका सिंह: , "आचार्यराधावल्लभत्रिपाठिप्रणीतानां संस्कृतरूपकाणां ज्योतिषशास्त्रदृष्टया ग्रहणकालांशविवेचनम्", Shodhshauryam, International Scientific Refereed Research Journal (SHISRRJ), ISSN : 2581-6306, Volume 2, Issue 6, pp.01-05, November-December.2019
URL : https://shisrrj.com/SHISRRJ19261

Article Preview