तैत्तिरीयोपषदि पञ्चकोशानां महिमा वर्णनम्

Authors(1) :-डाॅ. आनन्द कुमार

तैत्तिरीयोपनिषदि कोशः पञ्चविधरित्थम् - अन्नमयः, प्राणमयः, मनोमयः, विज्ञानमयः, आनन्दमयः च । रस एव अन्नमस्ति। अन्नमाधृत्य सर्वे प्राणिनः जीवनमवधारयन्ति वृद्धिः प्राप्नुवन्ति। प्राणो वायुः तन्मयस्तत्प्रायः अर्थात् तस्मिन् प्राणस्यैव प्रधानता। स एष प्राणमय आत्मा पुरुषविध एव शिरपक्षादिभिः पुरुषाकार एव। अन्योत्तर आत्मा इति मनामयः। अधुना प्रश्नमुतिष्ठति यत् मनः किम् ? संकल्पविकल्पात्मकमन्तः करणं मन इति। अर्थातन्योऽन्तर आत्मा विज्ञानमयो मनोमयस्यमभ्यन्तरो विज्ञानमयः ं वेदानामर्थस्य विषये यः निश्चयात्मिकाबुद्धिः तस्य नाम विज्ञानम्। विज्ञानमयेनापरस्यान्तर्वर्ती आत्मा आनन्दमयोस्ति। अयमानन्दो उपासनाकर्मणोः फलमस्ति। सामान्यसुखस्य नामानन्द स प्रियदीनामात्मम सुखावयवानाम।

Authors and Affiliations

डाॅ. आनन्द कुमार
असि.प्रोफेसर संस्कृत विभाग, राजकीय महिला महाविद्यालय, राबर्ट्सगंज, सोनभद्र, भारत।

तैत्तिरीयोपनिषद्, पञ्चकोशाः, अन्नमयः, प्राणमयः, मनोमयः, विज्ञानमयः, आनन्दमयः

Publication Details

Published in : Volume 2 | Issue 6 | November-December 2019
Date of Publication : 2019-12-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 84-86
Manuscript Number : SHISRRJ192614
Publisher : Shauryam Research Institute

ISSN : 2581-6306

Cite This Article :

डाॅ. आनन्द कुमार, "तैत्तिरीयोपषदि पञ्चकोशानां महिमा वर्णनम्", Shodhshauryam, International Scientific Refereed Research Journal (SHISRRJ), ISSN : 2581-6306, Volume 2, Issue 6, pp.84-86, November-December.2019
URL : https://shisrrj.com/SHISRRJ192614

Article Preview