शिशुपालवधमहाकाव्ये आख्यातप्रयोगवैशिष्ट्यम्

Authors(1) :-डॉ. मधुसूदनः

महाकविना माघेन शिशुपालवधमहाकाव्ये अभिन्यवीविशत् न्यधायिषातां लुनीहि अक्रमताभिज्ञार्थे हनिष्यति अतिशय्यते खट्वयन्ति उल्ललयाञ्चकार परवलयाञ्चकार अनुरञ्जयाम्बभूवुः निश्चिकाय समस्कुरुत रिरसयिषति चचायिरे अवीवृधं विपर्यणीनमन् समुदाचचार बिभर्थ समनीनहत् विडम्बयिष्यति ओषामासे व्यजिगीषन्त शुशूरे आतस्तरे उपकर्णयाम्बभूवे उदनंसिषुः वीक्षाम्बभूवे इतीत्यादीनां विशिष्टानामाख्यातपदानां प्रयोगः कृतो वर्तते।

Authors and Affiliations

डॉ. मधुसूदनः
वरिष्ठ-शोध-अध्येता, संस्कृत-संवर्धन-प्रतिष्ठानम्, देहली, भारतम्।

धात्वर्थविमर्शः, महाकवि माघः, शिशुपालवधमहाकाव्यम् , आख्यातप्रयोगः।

  1. आप्टे, वामनशिवरामः; संस्कृतहिन्दीकोश, मोतीलाल बनारसीदास पब्लिशर्स, दिल्ली – संस्करणम् (2007)
  2. दहिया, यज्ञवीरः; संस्कृतभाषादर्शनम्, भारतीय विद्याप्रकाशन, दिल्ली-7, प्रथमसंस्करणम् (2001)
  3. भट्टः, कौण्डः; वैयाकरणभूषणसारः, चौखम्बा सुरभारती प्रकाशन, वाराणसी, (2004)
  4. महर्षिः, पाणिनिः; चौखम्बा सुरभारती प्रकाशन, वाराणसी, संस्करणम् (2000)
  5. माघः; शिशुपालवधमहाकाव्यम्, चौखम्बा विद्याभवन, वाराणसी, संस्करणम् (2013) ।

Publication Details

Published in : Volume 2 | Issue 6 | November-December 2019
Date of Publication : 2019-11-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 110-116
Manuscript Number : SHISRRJ192654
Publisher : Shauryam Research Institute

ISSN : 2581-6306

Cite This Article :

डॉ. मधुसूदनः, "शिशुपालवधमहाकाव्ये आख्यातप्रयोगवैशिष्ट्यम् ", Shodhshauryam, International Scientific Refereed Research Journal (SHISRRJ), ISSN : 2581-6306, Volume 2, Issue 6, pp.110-116, November-December.2019
URL : https://shisrrj.com/SHISRRJ192654

Article Preview