Manuscript Number : SHISRRJ192655
ज्योतिषशास्त्रे राजयोगविमर्श:
Authors(1) :-डॉ॰ धर्मानन्दठाकुर: ज्योतिषे लोककल्याणाय विविधा: भोगा: विचरिता: सन्ति। तत्र राजयोगस्य स्थानं न्यूनतमं विद्यते। सर्वे जातका: राजयोगं वाञ्छन्ति। राजयोगकारकग्राह्वा: अनुकूला: भवन्ति चेत् मानवा: राजयोगयुक्ता: भवन्ति। राजयोगकरा: जना: सर्वत्र सुप्रतिष्ठिता: भवन्ति।
डॉ॰ धर्मानन्दठाकुर: राजयोगा:, चक्रवर्तीयोग:, राजभगयोग:, नक्षत्राश्रित:, दशविचार:, कर्मेश:, प्रतापी इत्यादय: सन्ति। Publication Details Published in : Volume 1 | Issue 4 | November-December 2018 Article Preview
ग्रा॰ + पो॰ - सरिसब–पाही, थाना-पण्डौल, जिला - मधुबनी, बिहार (भारत)
Date of Publication : 2018-11-30
License: This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 113-117
Manuscript Number : SHISRRJ192655
Publisher : Shauryam Research Institute
URL : https://shisrrj.com/SHISRRJ192655