ज्योतिषशास्त्रे राजयोगविमर्श:

Authors(1) :-डॉ॰ धर्मानन्दठाकुर:

ज्योतिषे लोककल्याणाय विविधा: भोगा: विचरिता: सन्ति। तत्र राजयोगस्य स्थानं न्यूनतमं विद्यते। सर्वे जातका: राजयोगं वाञ्छन्ति। राजयोगकारकग्राह्वा: अनुकूला: भवन्ति चेत् मानवा: राजयोगयुक्ता: भवन्ति। राजयोगकरा: जना: सर्वत्र सुप्रतिष्ठिता: भवन्ति।

Authors and Affiliations

डॉ॰ धर्मानन्दठाकुर:
ग्रा॰ + पो॰ - सरिसब–पाही, थाना-पण्डौल, जिला - मधुबनी, बिहार (भारत)

राजयोगा:, चक्रवर्तीयोग:, राजभगयोग:, नक्षत्राश्रित:, दशविचार:, कर्मेश:, प्रतापी इत्यादय: सन्ति।

  1. 1 बृहज्जातकम्।
  2. फलदी–7/26 |
  3. जात. पारिजातस्य भावे।
  4. सारावली 18/11-12 |
  5. बृहज्जातकम्-11-12 |
  6. 6 बृहज्जातकस्य, टीकायां-11/18 |
  7. सारावली-37/28 |
  8. जातकतत्वे-10/50-52 |

Publication Details

Published in : Volume 1 | Issue 4 | November-December 2018
Date of Publication : 2018-11-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 113-117
Manuscript Number : SHISRRJ192655
Publisher : Shauryam Research Institute

ISSN : 2581-6306

Cite This Article :

डॉ॰ धर्मानन्दठाकुर:, "ज्योतिषशास्त्रे राजयोगविमर्श: ", Shodhshauryam, International Scientific Refereed Research Journal (SHISRRJ), ISSN : 2581-6306, Volume 1, Issue 4, pp.113-117, November-December.2018
URL : https://shisrrj.com/SHISRRJ192655

Article Preview