भाषाविज्ञानदृष्ट्या मैथिलीसंस्कृतभाषयोः वाक्यसंरचनायाः अध्ययनम्

Authors(1) :-गौतमकुमारराजहंस:

संस्कृतं मैथिली च भारतीये द्वे मुख्ये भाषे स्तः। उभयोः भाषयोर्मध्ये अस्ति कश्चन समीपतरः सम्बन्धः। अस्य सम्बन्धस्य ज्ञानं भाषाविज्ञानस्य माध्यमेन भवति। भाषाविज्ञानस्य तुलनात्मकशाखया द्वयोः भाषयोः समग्रं भाषावैज्ञानिकं तौलनिकं च चिन्तनं क्रियते । अनया रीत्या मैथिलीसंस्कृतभाषयोः वाक्यसंरचनासम्बन्धिनी कीदृशी भाषावैज्ञानिकी चिन्तनधारा अस्ति तथा उभयोर्भाषयोर्मध्ये वाक्यविषयकं किं साम्यं कि वैषम्यम् अस्तीति अस्मिन् शोधपत्रे विव्रियते।

Authors and Affiliations

गौतमकुमारराजहंस:
शोधार्थी, श्रीसदाशिवपरिसर:, पुरी, केन्द्रीयसंस्कृतविश्वविद्यालय:,भारत।

वाक्यम्,वाक्यविज्ञानम्, भाषाविज्ञानम्, मैथिली,संस्कृतम्, वाक्यभेदाः, कारकम्|

  1. अष्टाध्यायी- पाणिनिः , शिवसंस्कृतसंस्थानम् , वाराणसी ,2003
  2. निरुक्तम् – सम्पादकः,प्रो. उमाशंकरशर्मा ऋषि, चौखम्बा विद्याभवन, वाराणसी,1989
  3. मिथिलाभाषाविद्योतन , दीनबंधु झा , सं. और प्र. गोविन्द झा , 1993
  4. मैथिली भाषा का विकास , गोविन्द झा ,बिहार हिन्दी ग्रन्थ अकादमी,पटना, 2008
  5. मैथिली परिशीलन , पं. गोविन्द झा, मैथिली अकादमी , पटना , 2007
  6. भाषाविज्ञान एवं भाषाशास्त्र – डा.कपिलदेव द्विवेदी, विश्वविद्यालय प्रकाशन, वाराणसी,2010
  7. भाषाविज्ञान तथा लिपिविज्ञान – प्रो. ब्रह्मचारी सुरेन्द्र कुमार , नालंदा मुक्त विश्वविद्यालय, पटना ,2009
  8. लघुसिद्धान्तकौमुदी- पं.सदाशिवशास्त्री , चौखम्बा संस्कृत सीरीज ,वाराणसी ,2014
  9. वैयाकरणसिद्धान्तकौमुदी – डा. अर्कनाथ चौधरी , जगदीश संस्कृत पुस्तकालय , जयपुर,2015
  10. संस्कृतभाषाविज्ञानम् – चक्रवर्ती श्रीरामाधीनचतुर्वेदी , चौखम्बा विद्याभवन, वाराणसी,2011
  11. Linguistic Analysis of Paninian Grammar – Dr.Shashibhushan Mishra , The Banaras Mercantile Co. Kolkata,2012
  12. Outlines of linguistic analysis, B.Bloch & G.L.Trager, Linguistic Society of America, 1942

Publication Details

Published in : Volume 2 | Issue 6 | November-December 2019
Date of Publication : 2019-11-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 156-163
Manuscript Number : SHISRRJ192676
Publisher : Shauryam Research Institute

ISSN : 2581-6306

Cite This Article :

गौतमकुमारराजहंस: , "भाषाविज्ञानदृष्ट्या मैथिलीसंस्कृतभाषयोः वाक्यसंरचनायाः अध्ययनम्", Shodhshauryam, International Scientific Refereed Research Journal (SHISRRJ), ISSN : 2581-6306, Volume 2, Issue 6, pp.156-163, November-December.2019
URL : https://shisrrj.com/SHISRRJ192676

Article Preview