अभिलेखेषु काव्यतत्त्वानुशीलनम्

Authors(1) :-Sourav Das

लेखनरीतिः कदा आरभ्य प्रारब्धा तस्याः सुस्पष्टकालनिर्णयविषये पण्डितेषु मतवैविध्यं दरीदृश्यते। केषाञ्चनानां मते वैदिककालादभ्य एव लेखनरीतिः प्रचलिता आसीत्। वस्तुतः कथं लेखनरीतिः प्रारब्धा इत्युक्ते विषयस्य संरक्षणमेव तत्र मुख्यकारणम्। अशोकस्य कालादारभ्य आद्यवधिः सा रीतिः निरविच्छिन्ना। प्राचीनाभिलेखः न केवलं ऐतिहासिकतथ्यं राज्ञां कालकुलादिविषयं च समर्पयति अपि तु तेषां विश्लेषणे साहित्यतत्त्वमण्डितसहृदयहृदयाह्लादजनकतथ्यमपि निःसरति। तेषामभिलेखानां पर्यालोचनेन काव्यतत्त्वं उपस्थाप्यते अस्मिन् शोधलेखे।

Authors and Affiliations

Sourav Das
Research scholar, Department of Vyakarana, National Sanskrit University, Tirupati, India

अभिलेखः, अशोकादिराजानां प्रशस्तिः, साहित्यिकतत्त्वपर्यालोचनम्, रसादिविचारः।

  1. महाभाष्यम्, महर्षिपतञ्जलिः, व्याख्याकारः - प्रो. जयशङ्करलालत्रिपाठी, कृष्णदास अकादमी, वाराणसी – 221001
  2. साहित्यदर्पणः, विश्वनाथकविराजः, सम्पा. आचार्यलोकमणिदाहालः, चौखम्बा सुरभारती प्रकाशन, वाराणसी – 221001
  3. उपकार यू.जी.सी. नेट/ जे. आर. एफ./सेट् संस्कृत, मिथिलेश पाण्डेयः, उपकार प्रकाशन, आगरा – 2
  4. काव्यप्रकाशः, मम्मटार्यः, सम्पादकः नारायणदासः वह्नतिः, 1917 ख्री., मुम्बाई
  5. छन्दमञ्जरी, वैद्यश्रीगङ्गादससूरि, टीकाकारः रामतारणशिरोमणि, 1891ख्री कलिकाता

Publication Details

Published in : Volume 2 | Issue 6 | November-December 2019
Date of Publication : 2019-11-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 164-170
Manuscript Number : SHISRRJ192677
Publisher : Shauryam Research Institute

ISSN : 2581-6306

Cite This Article :

Sourav Das, "अभिलेखेषु काव्यतत्त्वानुशीलनम् ", Shodhshauryam, International Scientific Refereed Research Journal (SHISRRJ), ISSN : 2581-6306, Volume 2, Issue 6, pp.164-170, November-December.2019
URL : https://shisrrj.com/SHISRRJ192677

Article Preview