बौद्धदर्शनस्य विकासे आचार्यशान्तरक्षितस्य योगदानम्

Authors(1) :-डॉ. प्रदीपकुमारद्विवेदी

आचार्यशान्तरक्षितः भारतदेशस्य महानबौद्धदार्शनिकः आसीत्। यद्यपि दुर्भाग्यवशात् तस्य जीवनविषये कोऽपि व्यक्तिगतलेखः नास्ति, तथापि तस्य जीवनविषये तिब्बती-स्रोतेन ज्ञायते। तिब्बतदेशे तस्य नाम त्रयम् मिलति- शान्तरक्षितः शान्तिरक्षितः एवञ्च आचार्य बोधिसत्त्वः। आचार्यशान्तरक्षितेन बौद्धदर्शनस्य विकासे महत्त्वपूर्णं योगदानं प्रदत्तम्। अस्मिन् शोधपत्रे आचार्यस्य जन्मकालः, स्थानम्, व्यक्तित्वं कृतित्वं, दार्शनिकसंप्रदायः, सिद्धान्तः, लेखन-शैलिविषयकी चर्चा वर्तते।

Authors and Affiliations

डॉ. प्रदीपकुमारद्विवेदी
बौद्धदर्शनविभागः, राष्ट्रियसंस्कृतसंस्थानम्, एकलव्य परिसरः, अगरतला, त्रिपुरा, भारत।

आचार्यशान्तरक्षितः, महानबौद्धदार्शनिकः, सिद्धान्तः, योगदानम्|

  1. भूमिका, तत्त्वसंग्रह, बड़ौदा प्रकाशन
  2. विश्व के महान बौद्धदार्शनिक- डॉ- राजेन्द्र प्रसाद शाक्य
  3. आत्मानुवादचिन्तनम्, पृ-सं- 154
  4. बौद्धदर्शनमीमांसा पृ-सं- 346
  5. विश्व के महान बौद्धदार्शनिक, पृ-सं
  6. बौद्धदर्शनमीमांसा पृ-सं- 346
  7. बौद्धदर्शनप्रस्थान, पृ-सं- 197 (पद्मश्री प्रो. रामशङ्करत्रिपाठी)
  8. बौद्धदर्शनप्रस्थान, पृ-सं- 197
  9. बौद्धदर्शनमीमांसा, पृ-सं- 198
  10. तत्त्वसंग्रहः, भूमिका
  11. तत्त्वसंग्रहपञ्जिका, का-सं--1361-1362

Publication Details

Published in : Volume 1 | Issue 4 | November-December 2018
Date of Publication : 2018-11-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 175-179
Manuscript Number : SHISRRJ192685
Publisher : Shauryam Research Institute

ISSN : 2581-6306

Cite This Article :

डॉ. प्रदीपकुमारद्विवेदी, "बौद्धदर्शनस्य विकासे आचार्यशान्तरक्षितस्य योगदानम् ", Shodhshauryam, International Scientific Refereed Research Journal (SHISRRJ), ISSN : 2581-6306, Volume 1, Issue 4, pp.175-179, November-December.2018
URL : https://shisrrj.com/SHISRRJ192685

Article Preview