श्रीसूक्तविवरणमिति मातृकायाः एकमनुशीलनम्

Authors(1) :-उमादत्तमिश्र

धार्मिककृत्येषु खिलभागान्तर्गतस्य श्रीसूक्तस्य प्रयोगः माम् आकृष्टं कृतवान्। यद्यपि श्रीसूक्तम् वैदिकसूक्तम् अस्ति तथापि इदं लोकसम्बद्धम् अस्ति। यतोहि अस्मिन् सूक्ते सा देवी स्तुतिः या इहलोके लौकिकभोगाणां भोगाय जनान् समर्थं करोति। एतदतिरिक्तम् एतेषां मन्त्राणां वर्णनशैली साहित्यिकदृष्ट्यापि आकर्षकं वर्तते। अप्रकाशितामातृकायामुपरि कार्येण सर्वेषां विदुषां जिज्ञासुजनानाश्च सन्तोषः अपि भविष्यति अतोऽस्याः मातृकायाः सम्पादनं समीक्षणं साहित्यिकञ्चाध्ययनं मया कृतम्।

Authors and Affiliations

उमादत्तमिश्र
शोधच्छात्र, केन्द्रीयसंस्कृतविश्वविद्यालय, गंगानाथ झा परिसर, इलाहाबाद‚ उत्तर प्रदेश।, भारत।

श्रीसूक्तम्, मातृका, स्तुतिः, सन्तोषः, मण्डलम्, यथार्थाः।

  1. परशाखीयं स्वशाखायामपेक्षावशात् पठ्यते तत् खिलमुच्यते। महाभारतनीलकण्ठटीका, शान्तिपर्वम् 323.10
  2. कैटलगेज कैटलगुरम् By थियोडोर आफरेट
  3. 'वैदिकविब्लियोग्राफी'
  4. क-हस्तलेखः श्रीसूक्तविवरणम्।
  5. ख-हस्तलेख श्रीसूक्तविवरणम्।
  6. क-हस्तलेखः श्रीसूक्तविवरणम्।
  7. ख-हस्तलेख श्रीसूक्तविवरणम्।
  8. New catalogus catalogorum vol-xxxii, pg no. 8, editor in chief dr. siniuddh das – University of madras 2013
  9. प्रातर्मध्यान्हयोः इति पाठः क-हस्तलेखे। श्रीवैद्यनाथपायगुण्डेविरचितश्रीसूक्तविवरणस्य समीक्षात्मकं सम्पादनम्।

Publication Details

Published in : Volume 1 | Issue 4 | November-December 2018
Date of Publication : 2018-11-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 262-265
Manuscript Number : SHISRRJ192694
Publisher : Shauryam Research Institute

ISSN : 2581-6306

Cite This Article :

उमादत्तमिश्र, "श्रीसूक्तविवरणमिति मातृकायाः एकमनुशीलनम्", Shodhshauryam, International Scientific Refereed Research Journal (SHISRRJ), ISSN : 2581-6306, Volume 1, Issue 4, pp.262-265, November-December.2018
URL : https://shisrrj.com/SHISRRJ192694

Article Preview