संस्कृतशिक्षणस्योद्देश्यानि संस्कृतशिक्षणसूत्राणिच

Authors(1) :-डॉ॰ दातारामपाठकः

शिक्षणसूत्राणि शिक्षकाणां पथप्रदर्शकानि भवितुम् अर्हति। अध्यापने एतेषां सूत्राणां प्रयोगः कर्तव्यः। अनेन वैज्ञानिकरीत्या एव छात्रस्य ज्ञानं व्यवस्थितं स्थायित्वं च भवितुमर्हति।

Authors and Affiliations

डॉ॰ दातारामपाठकः
संविदाध्यापकः, शिक्षाशास्त्रविभागः राष्ट्रियसंस्कृतसंस्थानम्, भोपालपरिसरः, भारत

ज्ञानम्, बोधः, प्रयोगः, विश्लेषणम्, संश्लेषणम्|

  1. संस्कृतशिक्षणम् - प्रो॰ सन्तोषमित्तल
  2. शिक्षामनोविज्ञानम् - डॉ॰ फतेहसिंह
  3. शैक्षिक प्रविधिः - डॉ॰ रमाकान्तमिश्र
  4. संस्कृतशिक्षणम् - डॉ॰ कम्भम्पाटि साम्बशिवमूर्ति
  5. संस्कृतशिक्षणम् - डॉ॰ एस.डी. सिंह
  6. हिन्दी शिक्षण - श्री सुरेन्द्र सिंह कादियान
  7. हिन्दी शिक्षण – डॉ. दाताराम पाठक

Publication Details

Published in : Volume 2 | Issue 1 | January-February 2019
Date of Publication : 2019-01-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 208-214
Manuscript Number : SHISRRJ193315
Publisher : Shauryam Research Institute

ISSN : 2581-6306

Cite This Article :

डॉ॰ दातारामपाठकः, "संस्कृतशिक्षणस्योद्देश्यानि संस्कृतशिक्षणसूत्राणिच", Shodhshauryam, International Scientific Refereed Research Journal (SHISRRJ), ISSN : 2581-6306, Volume 2, Issue 1, pp.208-214, January-February.2019
URL : https://shisrrj.com/SHISRRJ193315

Article Preview