व्याकरणस्य पञ्चाङ्गता-विमर्श:

Authors(1) :-डॉ॰- प्रियरंजन मिश्रः

पञ्चाङ्गव्याकरणम्’ संस्कृतभाषायाम् यावन्ति उपलब्धानि परिज्ञातानि वा व्याकरणानि सन्ति तानि प्रायः पञ्चाङ्गेषु विभक्तानि, तेनैव कारणेन वैयाकरण-परम्परायां व्याकरणस्य कृत्स्नता-द्योतनाय पञ्चाङ्गव्याकरणम्’’ इत्यादि-शब्देन व्यवहारः प्रचलति। प्रबन्धचिन्तामणौ पञ्चाङ्गव्याकरणस्य एवम् उल्लेखः प्राप्यते। “हेमचन्द्राचार्य: श्रीहेमाभिधानाभिधं पञ्चाङ्गमपि व्याकरणं सपादलक्षपरिमाणं संवत्सरेण रचयाञ्चक्रे’’।

Authors and Affiliations

डॉ॰- प्रियरंजन मिश्रः
ग्रामः- मिल्की, पत्रालयः- हरदिया, भाया- सिंघिया, मण्डलम्- समस्तीपुरम्, भारत।

  1. व्याकरणशास्त्र का इतिहास (युधिष्ठिर नीमांसक) भाग -1
  2. व्याकरणशास्त्र का इतिहास (लोकमणि दाहलः) पृ.सं. 103 ।
  3. व्याकरणशास्त्र का इतिहास (युधिष्ठिर मीनांसक) भाग- 1, पृ.-2 ।
  4. महाभाष्यम् 1/1 (कैयटप्रदीप) पृ.सं. 6 ।
  5. पदमञ्चरी (शब्दानुभागः) 6 ।
  6. महाभाष्यम् (कैयटप्रदीप) पृ.सं.-71
  7. विष्णुधर्मोत्तर -5/5/1/
  8. व्याकरणशास्त्र का इतिहास (लोकमणि दाहलः) पृ.सं.-82
  9. व्याकरणशास्त्र का इतिहास पृ. सं.60
  10. व्याकरणशास्त्र का इतिहास (युधिष्ठिर मीनांसक) भाग- 2 पृ. सं.60-61
  11. व्याकरणशास्त्र का इतिहास (युधिष्ठिर मीनांसक) पृ.सं.- 237-23

Publication Details

Published in : Volume 2 | Issue 1 | January-February 2019
Date of Publication : 2019-01-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 242-246
Manuscript Number : SHISRRJ193320
Publisher : Shauryam Research Institute

ISSN : 2581-6306

Cite This Article :

डॉ॰- प्रियरंजन मिश्रः, "व्याकरणस्य पञ्चाङ्गता-विमर्श:", Shodhshauryam, International Scientific Refereed Research Journal (SHISRRJ), ISSN : 2581-6306, Volume 2, Issue 1, pp.242-246, January-February.2019
URL : https://shisrrj.com/SHISRRJ193320

Article Preview