भारतीयपरम्पारायां गुरो: विराट् स्वरूम्

Authors(1) :-डा. इक्कुर्ति वेङ्कटेश्वर्लु

भारतीयचिन्तनपरम्परायाः षट्सु आस्तिकदर्शनेषु महर्षिपतञ्जलिप्रणीतं योगदर्शनम् अत्यन्तप्राचीनतमम्। मोक्षस्य कृते एव योगस्य उदय: सञ्जातः। "युज् समाधौ" इति धातोः योगशब्दस्य निष्पत्तिः। आत्मन: परमात्मनि विलय एव योग उच्यते। योगदर्शनस्यानुसारं योगस्य तात्पर्यं भवति - योगश्चित्तवृत्तिनिरोधः। अर्थात् चित्तवृत्तेः निरोधः योग इति कथ्यते । योगदर्शने शिक्षायाः अर्थः - पतञ्जलिमतानुसारं शिक्षा एका दार्शनिकी तथा मनोवैज्ञानिकी प्रक्रिया भवति। एतत् योगस्य परिभाषायां लभ्यते यथा- अथ योगानुशासनम्, योगश्चित्तवृत्तिनिरोधः इति। योगसूत्रानुसारं शिक्षाया: अर्थो भवति उपदेश:। महाभाष्ये लिखितं वर्तते- शिक्षा एका एषा प्रक्रिया भवति यया मनुष्य: स्वस्य लौकिककर्म कर्तुं समर्थः तथा योग्य: भवति। संसारस्य ज्ञानात्मज्ञानप्राप्त्यर्थं श्रेष्ठसाधनं शिक्षा इति।

Authors and Affiliations

डा. इक्कुर्ति वेङ्कटेश्वर्लु
सहायकाचार्य:, शिक्षाविभाग:, श्रीलालबहादुरशास्त्रीराष्ट्रियसंस्कृतविश्वविद्यालय:, नवदेहली

  1. आपस्तम्बगृह्यसूत्रम् - लक्ष्मीनरसिंहाचार्यः, गायत्री प्रकाशनम्, हैदराबाद्.
  2. आपस्तम्बधर्मसूत्रम् - श्री हरिदत्तमिश्रः, चौखम्भा संस्कृत संस्थान, वारणासि,1999.
  3. आपस्तम्बीयं श्रौतसूत्रम् - श्रीनिवासगोपालाचार्य, R.I.,Mysore, 1953.
  4. ईशादि नौ उपनिषद् - गीताप्रेस्, गोरखपूर्.
  5. प्राचीनभारत की शिक्षा पद्धति - डा.कृष्णकुमार, मयंक प्रकाशन, हरिद्वार, 1999.
  6. वेदों मे समाजशास्त्र अर्थशास्त्र और शिक्षाशास्त्र - डा.कपिलदेव द्विवेदी, विश्वभारती अनुसन्धान परिषद, ज्ञानपुर.
  7. वैदिकशिक्षापद्धतिः - डा.भाष्यकरमिश्रः, महर्षिसान्दीपनि राष्ट्रियवेदविद्याप्रतिष्ठानम्,उज्ययिनि, 2003.
  8. Ancient learning system - Prof. V. Muralidhara Sharma, Professor of Education, R.s.v.p., Tirupati.

Publication Details

Published in : Volume 7 | Issue 1 | January-February 2024
Date of Publication : 2024-01-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 170-174
Manuscript Number : SHISRRJ193339
Publisher : Shauryam Research Institute

ISSN : 2581-6306

Cite This Article :

डा. इक्कुर्ति वेङ्कटेश्वर्लु, "भारतीयपरम्पारायां गुरो: विराट् स्वरूम् ", Shodhshauryam, International Scientific Refereed Research Journal (SHISRRJ), ISSN : 2581-6306, Volume 7, Issue 1, pp.170-174, January-February.2024
URL : https://shisrrj.com/SHISRRJ193339

Article Preview