ईशोपनिषदः सार्वकालिकं मूल्यम्

Authors(1) :-डॉ. कुंदन कुमार

ईशावास्योपनिषद् शुक्लयजुर्वेदसंहितायाः चत्वारिंशत्तमाध्यायरूपा विद्यते। अतः इयं प्राचीनतमोपनिषद् इति निर्विवादः। अस्याम् अष्टादशमन्त्रेषु यजुर्वेदस्य कर्मकाण्डपरस्य ज्ञानकाण्डं प्रकाशितम्। इयं वैदिकज्ञानकाण्डस्य प्रथमं पुस्तकं विद्यते।

Authors and Affiliations

डॉ. कुंदन कुमार
टी.जी.टी. ‘संस्वृफत’ दिल्ली सरकार शैल कुटीर, लक्ष्मी विहार, बुराड़ी, दिल्ली,भारत

Publication Details

Published in : Volume 2 | Issue 2 | March-April 2019
Date of Publication : 2019-03-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 165-167
Manuscript Number : SHISRRJ19336
Publisher : Shauryam Research Institute

ISSN : 2581-6306

Cite This Article :

डॉ. कुंदन कुमार, "ईशोपनिषदः सार्वकालिकं मूल्यम्", Shodhshauryam, International Scientific Refereed Research Journal (SHISRRJ), ISSN : 2581-6306, Volume 2, Issue 2, pp.165-167, March-April.2019
URL : https://shisrrj.com/SHISRRJ19336

Article Preview