उपसर्गाः

Authors(1) :-डाॅ0 सन्तोष माझी

माहेश्वरप्रसादात्प्राप्तमक्षरसमाम्नायम् आधारीकृत्य हि महर्षि पाणिनिः व्याकरणं व्यरचयत्। तच्च सूत्रात्मकं महत् विद्यते। स च व्याकरणग्रन्थः “अष्टाध्यायी” इति प्रसिद्धः। अस्याम् अष्टाध्याय्याम् ऊनचत्वारिंशत्-शताधिकत्र्यशीति (3983) सूत्राणि विद्यन्ते। अन्यव्याकरणानामपेक्षया पाणिनीयव्याकरणस्य प्रसारः सम्प्रति दृश्यते। तत्र च कारणं बहूनामाचार्याणां मतान्यपि अत्र संगृहीतानि। वैदिकानां लौकिकानां शब्दानां साधुत्वम् अस्मिन् व्याकरणे निरूप्यते।

Authors and Affiliations

डाॅ0 सन्तोष माझी
सहाध्यापकः, व्याकरणविभागः राष्ट्र्रियसंस्कृतविद्यालयः, तिरुपतिः (आ. प्र.)

उपसर्गाः, महर्षि पाणिनिः, व्याकरणग्रन्थः, अष्टाध्यायी oLFkkA

  1. निघण्टुः
  2. तत्रैव
  3. तत्रैव
  4. तत्रैव
  5. भूषणसारः
  6. अष्टाध्यायी 1/4/59
  7. तत्रैव 1/4/60
  8. निरुक्तम्
  9. तत्रैव
  10. भर्तृहरिकारिका
  11. ऋग्वेदः71.10
  12. तत्रैव97.21
  13. ऋग्वेदः146.5
  14. तत्रैव24.3
  15. तत्रैव128.6
  16. तत्रैव187.2
  17. तत्रैव69.22
  18. ऋग्वेदः18.2.5
  19. तत्रैव65.3
  20. तत्रैव4.4.
  21. तत्रैव4.5
  22. तत्रैव4.4.
  23. ऋग्वेदः191.2
  24. तत्रैव180.2
  25. तत्रैव42.7
  26. तत्रैव7.10
  27. ऋग्वेदः130.7
  28. तत्रैव40.4
  29. तत्रैव9.107.1
  30. ऋग्वेदः163.9
  31. तत्रैव81.4
  32. भर्तृहरिकारिका
  33. अमरकोषः 2/6/15.16

Publication Details

Published in : Volume 3 | Issue 5 | September-October 2020
Date of Publication : 2020-09-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 324-329
Manuscript Number : SHISRRJ203101
Publisher : Shauryam Research Institute

ISSN : 2581-6306

Cite This Article :

डाॅ0 सन्तोष माझी, "उपसर्गाः ", Shodhshauryam, International Scientific Refereed Research Journal (SHISRRJ), ISSN : 2581-6306, Volume 3, Issue 5, pp.324-329, September-October.2020
URL : https://shisrrj.com/SHISRRJ203101

Article Preview