Manuscript Number : SHISRRJ203101
उपसर्गाः
Authors(1) :-डाॅ0 सन्तोष माझी माहेश्वरप्रसादात्प्राप्तमक्षरसमाम्नायम् आधारीकृत्य हि महर्षि पाणिनिः व्याकरणं व्यरचयत्। तच्च सूत्रात्मकं महत् विद्यते। स च व्याकरणग्रन्थः “अष्टाध्यायी” इति प्रसिद्धः। अस्याम् अष्टाध्याय्याम् ऊनचत्वारिंशत्-शताधिकत्र्यशीति (3983) सूत्राणि विद्यन्ते। अन्यव्याकरणानामपेक्षया पाणिनीयव्याकरणस्य प्रसारः सम्प्रति दृश्यते। तत्र च कारणं बहूनामाचार्याणां मतान्यपि अत्र संगृहीतानि। वैदिकानां लौकिकानां शब्दानां साधुत्वम् अस्मिन् व्याकरणे निरूप्यते।
डाॅ0 सन्तोष माझी उपसर्गाः, महर्षि पाणिनिः, व्याकरणग्रन्थः, अष्टाध्यायी oLFkkA Publication Details Published in : Volume 3 | Issue 5 | September-October 2020 Article Preview
सहाध्यापकः, व्याकरणविभागः राष्ट्र्रियसंस्कृतविद्यालयः, तिरुपतिः (आ. प्र.)
Date of Publication : 2020-09-30
License: This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 324-329
Manuscript Number : SHISRRJ203101
Publisher : Shauryam Research Institute
URL : https://shisrrj.com/SHISRRJ203101