महाभाष्यवचनाच्च सर्वेषां शब्दानां धातुप्रत्यनिष्यन्तत्वात् को नाम धात्वर्थ ?

Authors(1) :-डॉ. छगन लाल महोलिया

इति महाभाष्यवचनाच्च सर्वेषां शब्दानां धातुप्रत्ययनिष्पन्नत्वात् को नाम धात्वर्थ इति जिज्ञासा कस्य हृदयाम्बुजे नोदेति ? दार्शनिकानां मते धात्वर्थविषये पर्याप्तं वैमत्यमवलोक्यते । वैयाकरणानां मतद्वयं वर्तते । प्राचीनं नवीनं च । वैयाकरणास्तु फलव्यापारयोः धातुवाच्यत्वं स्वीकुर्वन्ति आख्यातार्थश्च कर्तृकर्मणी । तत्र आख्यातार्थकर्तुरपि’ चैत्रः ओदनं पचति’ चैत्रादिनाऽभेदेनान्वयः फलञ्च अनुकूलत्वसम्बन्धेन व्यापारे विशेषणम् आख्यातार्थकर्तुरपि व्यापारे एव निरूपकत्वसम्बन्धेनाऽन्वयः व्यापारमुख्यविणेष्यकश्च शाब्दबोधः’ भावप्रधानमाख्यातम्’ सत्त्वप्रधानानि नामानि’ इति निरुक्तवचनात् । तण चोक्तं कौण्डभट्टेन

Authors and Affiliations

डॉ. छगन लाल महोलिया
सह आचार्य (संस्कृत), श्री रतनलाल कंवरलाल पाटनी राजकीय स्नातकोत्तर महाविद्यालय, किशनगढ़, अजमेर।

Publication Details

Published in : Volume 3 | Issue 5 | September-October 2020
Date of Publication : 2020-09-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 330-331
Manuscript Number : SHISRRJ203102
Publisher : Shauryam Research Institute

ISSN : 2581-6306

Cite This Article :

डॉ. छगन लाल महोलिया, "महाभाष्यवचनाच्च सर्वेषां शब्दानां धातुप्रत्यनिष्यन्तत्वात् को नाम धात्वर्थ ? ", Shodhshauryam, International Scientific Refereed Research Journal (SHISRRJ), ISSN : 2581-6306, Volume 3, Issue 5, pp.330-331, September-October.2020
URL : https://shisrrj.com/SHISRRJ203102

Article Preview