वाक्यपदीये अपादानविमर्शः

Authors(1) :-सोनमती पटेल

शोधपत्रस्य विषयः वर्तते “वाक्यपदीये अपादानविमर्शः” । अधिकारेऽस्मिन् अपादानस्य विवेचनं सम्प्राप्तः। भर्तृहरिः विभक्त्यनुक्रमेण सम्प्रदानं विविच्य विश्लेष्य वा अपादनं आरभते इति तट्टीकाकारौ व्यङ्क्तः। ‘‘ध्रुवमपायेऽपादानम्’’ इत्यत्र पाणिनिसूत्रे ध्रुवम्, अपाये च इति द्वयं संज्ञिदलम्, अपादानम् च संज्ञादलम्। कारकसंज्ञासूत्रेषु ध्रुवत्वात् प्रथमं अपादानम् संज्ञासूत्रम् सम्प्राप्तम्। अनन्तरं अध्रुवत्त्वात् तदेतरसंज्ञासूत्राणि। तत्र न अपादानस्य अवकाशः। वार्तिकेनापि प्रमाणितम्‘ अपादानमुत्तराणि कारकाणि बाधन्ते’। अपायो विश्लेषार्थे विभागार्थे वा प्रयुज्यते। भर्तृहरिः त्रिविधं अपादानं अङ्गीकृतम्।

Authors and Affiliations

सोनमती पटेल
असिस्टेंट प्रोफेसर, संस्कृत-विभाग, आर्यकन्या डिग्री कालेज, प्रयागराज, उत्तर प्रदेश, भारत.

साधनम ;कारकम्द्धए अपायःए ध्रुवम्ए अध्रुवम्ए चलाचलौए संरब्ध.उदासीनौए गतिःए निर्दिष्टविषयंए उपात्तविषयंए अपेक्षितक्रियञ्च।

  1. आप्टेए वामन शिवरामए संस्कृत हिन्दी शब्दकोशए राधा पब्लिकेशन नई दिल्लीए २०१४
  2. सिंहःए अमरःए नामलिङ्गानुशासनम् नाम अमरकोषः ;सुधा ;रामाश्रमीद्ध व्याख्यया सहितःद्धए चौखम्बा संस्कृत प्रतिष्ठानए दिल्लीए २०११
  3. पाण्डेए उमा प्रसादःए संस्कृत हिन्दी अंग्रेजी शब्दकोशए कमल प्रकाशनए नई दिल्ली
  4. अवस्थीए बच्चूलालए भारतीय.दर्शन.बृहत्कोश ;भाग १.४द्धए शारदा पब्लिशिंग हाउसए दिल्लीए २००४
  5. वर्णेकरए श्रीधरभास्करए संस्कृतवाङ्मयकोशए ;भारतीय भाषा परिषद कललत्ताद्ध लोकभारती प्रकाशनए इलाहाबादए २००१
  6. तर्कवाचस्पतिए तारानाथए वाचस्पत्यम् ;भाग.छःद्धए राष्ट्रिय संस्कृत संस्थानए नई दिल्लीए २००२

Publication Details

Published in : Volume 3 | Issue 2 | March-April 2020
Date of Publication : 2020-03-15
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 01-12
Manuscript Number : SHISRRJ20321
Publisher : Shauryam Research Institute

ISSN : 2581-6306

Cite This Article :

सोनमती पटेल, "वाक्यपदीये अपादानविमर्शः", Shodhshauryam, International Scientific Refereed Research Journal (SHISRRJ), ISSN : 2581-6306, Volume 3, Issue 2, pp.01-12, March-April.2020
URL : https://shisrrj.com/SHISRRJ20321

Article Preview