Manuscript Number : SHISRRJ20321
वाक्यपदीये अपादानविमर्शः
Authors(1) :-सोनमती पटेल शोधपत्रस्य विषयः वर्तते “वाक्यपदीये अपादानविमर्शः” । अधिकारेऽस्मिन् अपादानस्य विवेचनं सम्प्राप्तः। भर्तृहरिः विभक्त्यनुक्रमेण सम्प्रदानं विविच्य विश्लेष्य वा अपादनं आरभते इति तट्टीकाकारौ व्यङ्क्तः। ‘‘ध्रुवमपायेऽपादानम्’’ इत्यत्र पाणिनिसूत्रे ध्रुवम्, अपाये च इति द्वयं संज्ञिदलम्, अपादानम् च संज्ञादलम्। कारकसंज्ञासूत्रेषु ध्रुवत्वात् प्रथमं अपादानम् संज्ञासूत्रम् सम्प्राप्तम्। अनन्तरं अध्रुवत्त्वात् तदेतरसंज्ञासूत्राणि। तत्र न अपादानस्य अवकाशः। वार्तिकेनापि प्रमाणितम्‘ अपादानमुत्तराणि कारकाणि बाधन्ते’। अपायो विश्लेषार्थे विभागार्थे वा प्रयुज्यते। भर्तृहरिः त्रिविधं अपादानं अङ्गीकृतम्।
सोनमती पटेल साधनम ;कारकम्द्धए अपायःए ध्रुवम्ए अध्रुवम्ए चलाचलौए संरब्ध.उदासीनौए गतिःए निर्दिष्टविषयंए उपात्तविषयंए अपेक्षितक्रियञ्च। Publication Details Published in : Volume 3 | Issue 2 | March-April 2020 Article Preview
असिस्टेंट प्रोफेसर, संस्कृत-विभाग, आर्यकन्या डिग्री कालेज, प्रयागराज, उत्तर प्रदेश, भारत.
Date of Publication : 2020-03-15
License: This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 01-12
Manuscript Number : SHISRRJ20321
Publisher : Shauryam Research Institute
URL : https://shisrrj.com/SHISRRJ20321