तत्त्वचिन्तामणौ न्यायलक्षणस्य तुलनात्मकमध्ययनम्

Authors(1) :-राजेश्वर विश्वासशास्त्री देशमुख

इह शोधपत्रिकायां तत्वचिन्तामणिस्थस्य अनुमानखण्डान्तर्गतस्य अवयवप्रकरणस्थस्य न्यायलक्षणस्य तुलनात्मकमध्ययनं कृतमस्ति। प्रायः सप्ताधिकन्यायलक्षणव्याख्यातॄणां मतान्यत्र आलोच्यन्ते। प्रथमतः लक्षणसमन्वयरीतिमालोच्य अनन्तरं दोषः अस्ति न वा इत्यपि चिन्तितमस्ति। अन्ततश्च दीधितिकारमतमेव सिद्धान्तितमस्ति।

Authors and Affiliations

राजेश्वर विश्वासशास्त्री देशमुख
शोधच्छात्रः, संस्कृतकोशशास्त्रविभागः, क्कनमहाविद्यालयः, पुणे।,भारत।

तत्वचिन्तामणिः‚ न्यायलक्षणम्‚ शास्त्रम्‚ संज्ञा‚ आन्वीक्षिकी‚ हेतुः‚ अर्थः।

  1. द्विवेदी विन्ध्येश्वरीप्रसाद, 1916, न्यायवार्तिकम्, वाराणसी, सेठ श्री जयकृष्णदास, विद्याविलासप्रेस।
  2. अभ्यंकर, महामहोपाध्याय वासुदेवशास्त्री, 1978, न्यायकोशः, पुणे, भंडारकर ओरिएन्टल् रिसर्च् इन्स्तिट्यूट्।
  3. शास्त्री, स्वामी द्वारिकादास, 1976, वात्स्यायनभाष्यसंवलितं गौतमीयं न्यायदर्शनम्, वाराणसी, बौद्धभारती ग्रन्थमाला-11
  4. झा पं कीर्त्यानन्द, 1970, गादाधरी तत्वचिन्तामणिना दीधित्या च गर्भिता वाराणसी, चौखम्बा संस्कृतग्रन्थमाला
  5. शास्त्री न्यायाचार्य ढुण्ढिराज, 1957, न्यायकुसुमाञ्जलिः, बोधन्या प्रकाशेन प्रकाशिकया मकरन्देन टिप्पण्या च समुल्लसितः, वाराणसी काशी संस्कृत ग्रन्थमाला, चौखम्बा संस्कृत सीरीज।
  6. तर्कवागीश, श्रीकामाख्यानाथ,  2010, तत्वचिन्तामणिरहस्यनामकटीकासहितः, दिल्ली, चौखम्बा संस्कृत प्रतिष्ठान।
  7. ताताचार्य एन एम रामानुज, 1982, तत्वचिन्तामणिः तर्कचूडामणिसहितप्रकाशसहितः, तिरुपतिः, राष्ट्रिय संस्कृत विद्यापीठ
  8. मेहता, चीमनलाल, (वि सं 1988), व्युत्पत्तिवादः, प्रकाशसहितः, अहमदाबाद, चौखम्बा संस्कृत सीरिज।   

Publication Details

Published in : Volume 5 | Issue 1 | January-February 2022
Date of Publication : 2022-01-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 82-85
Manuscript Number : SHISRRJ2033119
Publisher : Shauryam Research Institute

ISSN : 2581-6306

Cite This Article :

राजेश्वर विश्वासशास्त्री देशमुख, "तत्त्वचिन्तामणौ न्यायलक्षणस्य तुलनात्मकमध्ययनम्", Shodhshauryam, International Scientific Refereed Research Journal (SHISRRJ), ISSN : 2581-6306, Volume 5, Issue 1, pp.82-85, January-February.2022
URL : https://shisrrj.com/SHISRRJ2033119

Article Preview