अन्त्येष्टिसंकारः श्राद्धकर्मणश्च प्रतिपादनम्

Authors(1) :-कैलाश चन्द्र बुनकर

गृह्ययज्ञानां वैशिष्ट्यं तदन्तर्गतक्रियमाणानां विविधकृत्यानां च वैज्ञानिकं प्रतिपादनमत्र सुविज्ञातं प्रतीयते। अस्यां टीकायां कृत्यविशेषे सन्दर्भितनिर्देशा कर्मकाण्डीयदृष्ट्या विशेषमहत्त्वपूर्णा: सन्ति। मध्ये मध्ये सूत्रकारमतविमर्श: विषयावबोधाय उपयोगी लक्ष्यते, यत्र सूत्रोक्ततथ्यानां स्पष्टीकरणं कृतमस्ति। यतो हि सूत्रे संक्षेपेण विधिकथनं यत्र विद्यते तत्र प्रक्रियाबोध: सम्यग् न भवति, अतएव टीकाकार: अस्यावधानं रक्षमाणो वर्तते। यथावश्यकं कर्मप्रयोज्यमन्त्रा: संकेतिता: सन्ति। तत्रानेके सूत्रकाराद्भिन्ना अपि सन्ति। टीकाकार: अपेक्षिकविषयाणां विस्तरेण प्रतिपादनं करोति। तेन टीकान्तरापेक्षयाऽप्यस्या: टीकाया वैशिष्ट्यं विज्ञातं भवति।

Authors and Affiliations

कैलाश चन्द्र बुनकर
प्राचार्य, राजकीय लक्ष्मीनाथ शास्त्री संस्कृत, महाविद्यालय, चीथवाड़ी, जयपुर।, भारत

अन्त्येष्टिसंकारः , प्रतिपादनम् , टीकाकार:, श्राद्धकर्मणः, आश्वलायन:, पुरुषा: ।

  1. आश्वलायनगृह्यसूत्रम् - 4/7/1
  2. विमलोदयमाला-4/7/1 (सू.1583)
  3. नारायणवृत्ति - 4/7/1
  4. आपस्तम्बधर्मसूत्रम् – (कर्कभाष्य)/पृ.322
  5. विमलोदयमाला-4/7/2 (सू.1584, 1584)
  6. विमलोदयमाला - 4/7/3 (स.1586)
  7. विमलोदयमाला-4/7/4 (स.1587)
  8. विमलोदयमाला-4/7/4 (सू.1589-1590)
  9. विमलोदयमाला -4/71/5,6 5 विमलोदयमाला - 4/7/8
  10. विमलोदयमाला -4/7/13 (सू.1610)
  11. विमलोदयमाला - 4/7/15

Publication Details

Published in : Volume 3 | Issue 1 | January-February 2020
Date of Publication : 2020-01-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 296-301
Manuscript Number : SHISRRJ2033124
Publisher : Shauryam Research Institute

ISSN : 2581-6306

Cite This Article :

कैलाश चन्द्र बुनकर, "अन्त्येष्टिसंकारः श्राद्धकर्मणश्च प्रतिपादनम् ", Shodhshauryam, International Scientific Refereed Research Journal (SHISRRJ), ISSN : 2581-6306, Volume 3, Issue 1, pp.296-301, January-February.2020
URL : https://shisrrj.com/SHISRRJ2033124

Article Preview