त्रिपुराराज्ये संस्कृतशिक्षणमेकमध्ययनम्

Authors(1) :-प्रो. प्रभातकुमारमहापात्रः

शिक्षां विना मानवः पशुवत् आचरति । अतः मानवाय उत्तमशिक्षा अत्यावश्यकी । उत्तमशिक्षया एव मानवस्य पशुवत् आचरणं परिष्कृतं भवितुम् अर्हति । सर्वेभ्यः उत्तमशिक्षाव्यवस्था भवेत् तदर्थं शिक्षायाः गुणवत्तावर्धनम् आवश्यकम् । शिक्षायाः गुणवत्तावर्धनाय भाषायाः सर्वोत्कृष्टं शिक्षणम् आवश्यकं विद्यते । यतो हि भाषां विना काऽपि शिक्षा समुन्नतिं न प्राप्नोति । किन्तु प्रश्नः समुदेति का भाषा स्वीकरणीया पठनीया वा इति । भाषाविषये राष्ट्रियशिक्षानीतौ (2020) उच्यते

Authors and Affiliations

प्रो. प्रभातकुमारमहापात्रः
आचार्यः, विभागाध्यक्षश्च, ज्योतिषविभागः, राष्ट्रियसंस्कृतसंस्थानम्, श्रीरणवीरपरिसरः, जम्मू

1 - राष्ट्रियशिक्षानीतिः 2020

2 – तैत्तिरियोपनिषद

3 – Tripura Rahasyam – Mahatmya Khandam – with Hindi Translation – Vol - 1

Publication Details

Published in : Volume 3 | Issue 1 | January-February 2020
Date of Publication : 2020-01-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 331-334
Manuscript Number : SHISRRJ2033128
Publisher : Shauryam Research Institute

ISSN : 2581-6306

Cite This Article :

प्रो. प्रभातकुमारमहापात्रः, "त्रिपुराराज्ये संस्कृतशिक्षणमेकमध्ययनम् ", Shodhshauryam, International Scientific Refereed Research Journal (SHISRRJ), ISSN : 2581-6306, Volume 3, Issue 1, pp.331-334, January-February.2020
URL : https://shisrrj.com/SHISRRJ2033128

Article Preview