वैष्णवरामदासविरचितगोपालदासचरितकाव्ये लोकोपकाराणि सुभाषितानि।

Authors(1) :-पातकोटिसुब्बाराव

कवेः कर्म काव्यम्', अर्थात् कवेः सारस्वतसृष्टिः काव्यम् भवति। कविः स्वीयनैसर्गिकप्रतिभया यत्किमपि पश्यति तत्सर्वं दृष्ट्वा अनुभवञ्च कृत्वा सामाजिकं सांस्कृतिकं सत्साहिव्यं संरचयितुं सततं प्रयत्नशीलो भवति। पुनश्च सामाजिकभावानां सामाजिकविचाराणां च अभिव्यक्तये साहित्यं समाजस्य दर्पणोऽस्ति इत्युच्यते। तत्साहित्येषु च वैष्णवरामदासेन विरचितं गोपालदासचरितकाव्यमन्यतमं वर्तते। अत्र च समाजहितकारकाणि नैकानि सुभाषितानि वर्तन्ते। तदेव मया शोधलेखरूपेण संक्षेपेण प्रस्तूयते।

Authors and Affiliations

पातकोटिसुब्बाराव
शोधच्छात्रः, साहित्यविभागः, राष्ट्रियसंस्कृतविश्वविद्यालयः, तिरुपतिः

कविः, शब्दब्रह्मणः, गोपालदासचरितकाव्यम्, काव्यम्, वैष्णवरामदासः, सुभाषितानि |

  1. अमरकोशः भारतीयविद्याप्रकाशनम्, नई दिल्ली
  2. अलङ्कारशास्त्रस्येतिहासः – डॉ. जगदीशचन्द्रमिश्रः, चौखम्बा संस्कृत प्रतिष्ठानम्, वाराणसी, 1986
  3. अलङ्कारशास्त्रेतिहासः डाँ.जगदीशचन्द्रमिश्र. चौखम्बा सुरभारती प्रकाशन्, वाराणसी, 1999
  4. आधुनिकसंस्कृतकाव्यशास्त्रम् – डॉ आनन्दकुमार श्रीवास्तवः,ईष्टर्न बुक् लिकर्स, दिल्ली
  5. पाणिनीशिक्षा – पिङ्गलार्यसङ्कलिता, शिक्षाप्रकाश – पञ्जिका सहिता, कलकाता
  6. महाभारतम्, वेदव्यास पुने संस्करणम्,1961
  7. मेदोनीकोशः भारतीयविद्याप्रकाशनम्, नई दिल्ली
  8. रामायणं वाल्मीकिः, गीताप्रेस गोरखपुर, 1999
  9. श्री गोपाल चरितं काव्यं, श्री वैष्णव वेदान्ताचार्य स्वामी रामदास, ऋषिपाणि नभोनेत्र, संख्येऽब्दे वैक्रमे परे।
  10. संस्कृतसाहित्यस्य इतिहासः – प्रो.हरेकृष्णशतपथी, किताबमहल, कटक –1998

Publication Details

Published in : Volume 5 | Issue 1 | January-February 2022
Date of Publication : 2022-01-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 93-96
Manuscript Number : SHISRRJ2033129
Publisher : Shauryam Research Institute

ISSN : 2581-6306

Cite This Article :

पातकोटिसुब्बाराव, "वैष्णवरामदासविरचितगोपालदासचरितकाव्ये लोकोपकाराणि सुभाषितानि। ", Shodhshauryam, International Scientific Refereed Research Journal (SHISRRJ), ISSN : 2581-6306, Volume 5, Issue 1, pp.93-96, January-February.2022
URL : https://shisrrj.com/SHISRRJ2033129

Article Preview