भक्तिरसविमर्शः

Authors(1) :-राजश्री चट्टोपाध्याय

सारांशः- अथ कोऽयं रसः, कथमास्वाद्यः इत्यपि मीमांसा आलङ्कारिकैः बहुधा कृता। लोके सर्वस्य मनुष्यस्य तत्तद्‌भावास्वादनयोऽयं कश्चन संस्कारो भवत्येव। स च लौकिकविषयैः आवृत्तः, बहिः न प्रकाशते। स एव संस्कारः आलङ्कारिकैः वासना शब्देन गृहीतः। काव्ये नाटके वा श्रुतौ दृष्टे सामाजिकः तत्तत्पात्रगताभिनयादिभिः साधारणीकरणं भजते। ततः आवरणभङ्गेन लौकिकवासनायां निवृत्ते अलौकिकसंस्कारः प्रकाशितो भवति। यथा शरावादिना पिहितः दीपः, तन्निवृत्तौ सन्निहितान् पदार्थान् प्रकाशयति, स्वयं च प्रकाशते तथा भग्नावरणा चित्रसप्रकाशिका भवति। तेषु च भक्तिरसः भिन्नः देवादिविषयसम्बन्धः। अतः मया भक्तिरसविमर्शः इति शीर्षोकोपेतः लेखः वितन्यते।

Authors and Affiliations

राजश्री चट्टोपाध्याय
सहकारी अध्यापिका, संस्कृतविभाग:, गुरुदासकलेजः, पश्चिमवङ्गः, भारत।

रसः, आलम्बनविभावाः ,विभावः, उद्दीपनविभावः,अनुभावः, सात्त्विकभावाः , व्याभिचारिभावः , स्थायिभावः , भक्तेः रसत्वम्, भक्तिरसस्य प्रवर्तकाः आचार्याः, भक्तिरसस्थापनम्, भक्तिलक्षणम् इत्यादयः।

  1. काव्यादर्शः, दण्डी, चौखम्बाप्रकाशन, वाराणसी, 1972
  2. चरकसंहिता, कविराज श्री अत्रिदेवजी गुप्त, भार्गव पुस्तकालय, गायघाट, वनारस्
  3. दण्डी, काव्यादर्शः, एस्. विश्वनाथन्, श्रीबालमनोरमा प्रेस, पुरी।
  4. भरतमुनिः, नाट्यशास्त्रम्, भारतीयविद्या भवन,1985
  5. भामहः, काव्यालङ्कारः, चौखम्बा संस्कृत सीरिज् अफिस्, वाराणसी, 2002
  6. मम्मटः, काव्यप्रकाशः, “आज” भवन् सन्त कबीर मार्ग, वाराणसी(221001 यू.पी), जुलाई, 2016
  7. श्रीमद्भागवत-महापुराणम्, गीताप्रेस् गोरख्पुर् विक्रम सं. 2010
  8. श्रीमद्महाभारतम्, वेदव्यासः, गीताप्रेस् गोरख्पुर् विक्रम सं. 2010
  9. श्रीमद्रामायणम्- वाल्मीकिः गीताप्रेस् गोरख्पुर् विक्रम सं. 2010
  10. साहित्यदर्पणः, विद्यावाचस्पतीसाहित्याचार्यशालिग्रामशास्त्रिविरचितयविमलाव्याख्या, मोतिलाल बनारसीदास, 2009

Publication Details

Published in : Volume 5 | Issue 1 | January-February 2022
Date of Publication : 2022-01-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 119-124
Manuscript Number : SHISRRJ2033134
Publisher : Shauryam Research Institute

ISSN : 2581-6306

Cite This Article :

राजश्री चट्टोपाध्याय, "भक्तिरसविमर्शः ", Shodhshauryam, International Scientific Refereed Research Journal (SHISRRJ), ISSN : 2581-6306, Volume 5, Issue 1, pp.119-124, January-February.2022
URL : https://shisrrj.com/SHISRRJ2033134

Article Preview