काशिकायाः चतुर्थाध्यायस्थनिपातनसूत्राणां विशिष्टमध्ययनम्

Authors(1) :-गोविन्द सोरेन

लघुना उपायेन प्रकृतिप्रत्ययविभागपूर्वकं साधुशब्दज्ञानं व्याकरणाध्ययनस्य परमं प्रयोजनमिति सुविदितं वेदितव्यम्। स च उपायः पाणिनीयं व्याकरणम्। सूत्रात्मकः पाणिनेः अष्टाध्यायीग्रन्थः। पाणिनीये व्याकरणे संज्ञादीनि षड्विधानि सूत्राणि दृश्यन्ते। अभीष्टार्थसिद्ध्यर्थं तत्तत्सूत्रेषु विधिनिषेधरूपनिपातनसूत्राणि रचितानि। तत्र किं नाम निपातनम्? इति जिज्ञासायामुच्यते- यत् "लक्षणं विना एव निपतति प्रवर्तते लक्ष्येषु" तत् निपातनम्। अतः काशिकायाः चतुर्थाध्यायस्थनिपातनसूत्राणां विशिष्टमध्ययनम् इति शीर्षकमाश्रित्य मया शोधलेखोऽयं विलिख्यते।

Authors and Affiliations

गोविन्द सोरेन
शोधच्छात्रः, व्याकरणविभागः, राष्ट्रियसंस्कृतविश्वविद्यालयः, तिरुपतिः, भारत।

संज्ञायां धेनुष्या, परिपन्थं च तिष्ठति, कौपिञ्जलहास्तिपदादण्, पितृव्यमातुलमातामहपितामहाः, छ च, अपोनप्त्रपान्नप्तृभ्यां घः, कौमारापूर्ववचने, कौशल्यकार्मार्याभ्यां च

  1. संस्कृत व्याकरण शास्त्र का इतिबहास (श्री युधिष्ठरमिमांसकः) – चौखम्बा पब्लिशर्स, वाराणसी, उ.प्र. 2003
  2. वैयाकरणसिद्धान्तकौमुदी ( भट्टोजिदीक्षितः) – चौखम्बा विद्याभवन, वाराणसी, उ.प्र. 2008
  3. वैयाकरणभूषणसारः (कौण्डभट्टः) सम्पूर्णानन्दसंस्कृतविश्वविद्यालयः, वाराणसी, उ.प्र.1998
  4. परिभाषेन्दुशेखरः (नागेशभट्टः) चौखम्बा सुरभारती प्रकाशन, वाराणसी, उ.प्र. 1997
  5. काशिका ( वामनजयादित्यौ) – चौखम्बा संस्कृत सीरिज आफिस, वाराणसी, उ.प्र. 1972 न्यासव्याख्या (जिनेन्द्रबुद्धिः), पदमञ्जरीव्याख्या (हरदत्तः)
  6. अष्टाध्यायी सहजबोध (डाँ.पुष्पा दीक्षित) प्राच्यविद्या-प्रकाशन एवं पुस्तक – विक्रेता, 2011
  7. काशिका का समालोचनात्मक अध्ययन(डा.रघुवीर वेदालङ्कार) नाग पब्लिशर्स, दिल्ली, 1997
  8. काशिका पदमञ्जरी न्यासहिता प्र.भागः(डा.रघुवीर वेदालङ्कार) प्राच्यविधद्याप्रतिष्ठाम्, दिल्ली,1997
  9. काशिका प्रकाश व्याख्योपेता प्र.भागः(डाँ.नारायणमिश्रः) चौखम्बा संस्कृत संस्थान, वाराणसी, 1928
  10. काशिका भावबोधिनी सहिता तृ.भागः(डाँ.जयशरलाल त्रिपाठी) तारा प्रिटिंग वक्स, वाराणसी, 1986
  11. वाक्यपदीयम् भर्तृहरिः,सम्पूर्णानन्दसंस्कृतविश्वविद्यालयः, वाराणसी,1997
  12. व्याकरणसिद्धान्तसुधानिधिः(विश्वेश्वरसूरिः), राजस्थानपत्रिका,जोधपूर,1995
  13. वैयाकरणसिद्धान्तकौमुदी (गोविन्दाचार्यः) चौखम्बा सुरभारती प्रकाशन, वाराणसी,2016
  14. अष्टाध्यायी सहजबोध(डाँ.पुष्पा दीक्षित) प्रतिभा प्रकाशन्, दिल्ली, 2011

Publication Details

Published in : Volume 3 | Issue 3 | May-June 2020
Date of Publication : 2020-06-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 233-238
Manuscript Number : SHISRRJ2033325
Publisher : Shauryam Research Institute

ISSN : 2581-6306

Cite This Article :

गोविन्द सोरेन, "काशिकायाः चतुर्थाध्यायस्थनिपातनसूत्राणां विशिष्टमध्ययनम् ", Shodhshauryam, International Scientific Refereed Research Journal (SHISRRJ), ISSN : 2581-6306, Volume 3, Issue 3, pp.233-238, May-June.2020
URL : https://shisrrj.com/SHISRRJ2033325

Article Preview