प्राचीनभारते व्यावसायिकनिर्देशनम्

Authors(1) :-लक्ष्मीनारायण जेना

यावत्पर्यन्तं सामाजिकसंगठनस्य प्रश्नोऽसौ यत्, प्राक् भारतस्य सामाजिकव्यवस्था सुदृढरीत्याधारिता वर्त्तते। निर्देशनस्य महत्त्वं प्राचीनभारतस्य सुधयस्समवगता आसन् तथा तैर्गुणगर्मणोः क्षमतारूपेण चत्वारो वर्णा विभाजिताः। वर्णव्यवस्थाया उद्देश्यं व्यावसायिकनिर्वाचनमविद्यत। सर्वादौ वर्णशब्दस्योल्लेखः पुरुषसूक्ते समुपलभ्यते। अमुष्मिन् सूक्ते उक्तञ्च प्रजापतेः मुखात् ब्राह्मणानाम्, बाहुभ्यां क्षत्रियाणाम्, जानूभ्यां वैश्यानाम्, पादाभ्यां शुद्राणाञ्च उत्पत्तिरभूत्। अनया रीत्या सनातनसमाजश्चतुर्वर्णेन विभाजितः व्यवसायाधारेण।

Authors and Affiliations

लक्ष्मीनारायण जेना
शोधच्छात्रः, राष्ट्रियसंस्कृतविद्यापीठम्, तिरुपतिः,भारत।

  1. संस्कृतसाहित्येतिहासः ।
  2. संस्कृतशिक्षानीतिः १९५६-५७ ।
  3. Trends in vocational Education and Training Research, Vol.II
  4. Academy of Entrepreneurship Journal
  5. Education : Vocational Training Dominates Slovene Education Priorities

Publication Details

Published in : Volume 3 | Issue 2 | March-April 2020
Date of Publication : 2020-03-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 62-65
Manuscript Number : SHISRRJ203334
Publisher : Shauryam Research Institute

ISSN : 2581-6306

Cite This Article :

लक्ष्मीनारायण जेना, "प्राचीनभारते व्यावसायिकनिर्देशनम्", Shodhshauryam, International Scientific Refereed Research Journal (SHISRRJ), ISSN : 2581-6306, Volume 3, Issue 2, pp.62-65, March-April.2020
URL : https://shisrrj.com/SHISRRJ203334

Article Preview