ज्योतिषनये बीजवपनविमर्शः

Authors(1) :-डॉ. रामदास शर्मा

बीजवपनस्य विहितकालः पराशरेम प्रोक्तं यत् बीजवपनस्य कृते वैशाखमासं सर्वोत्कृष्टं वर्तते तथा ज्येष्ठमासं मध्यमं विजानीयात् बीजवपनाय उत्तरात्रयं-मूल-ज्येष्ठा-अनुराधा-मघा-मृगशिरा-रोहिणी-हस्त-रेवती-विशाखानक्षत्राणि शुभानि कथितानि तथा च श्रवण-पूर्वाफाल्गुनि-पूर्वाषाढ-पूर्वाभाद्रपद-विशाखा-भरणी-आर्द्रा-स्वाती- अश्लेषा नक्षत्राणि अशुभानि कथितानि। बीजवपने शनिभौमवारयोः अशुभः कथिताः तथा च रिक्ततिथिषु अपि अशुभः कथिता।

Authors and Affiliations

डॉ. रामदास शर्मा
सहायकाचार्यः, ज्योतिषविभागः, केन्द्रीयसंस्कृतविश्वविद्यालयः, श्रीरणवीरपरिसरः, जम्मू, भारत

बीजवपनः बीजः ज्योतिषः पराशरः नक्षत्राणि सृष्टिः कृषिः।

  1. कृषिपाराशरः, कृषिखण्डः, श्लोक - 88
  2. कृषिपाराशरः, कृषिखण्डः, श्लोक –90
  3. कृषिपाराशरः, कृषिखण्डः, श्लोक –91
  4. कृषिपाराशरः, कृषिखण्डः, श्लोक –92
  5. कृषिपाराशरः, कृषिखण्डः, श्लोक –93
  6. कृषिपाराशरः, कृषिखण्डः, श्लोक –94
  7. कृषिपाराशरः, कृषिखण्डः, श्लोक –95
  8. कृषिपाराशरः, कृषिखण्डः, श्लोक –96
  9. कृषिपाराशरः, कृषिखण्डः, श्लोक – 97-98
  10. कृषिपाराशरः, कृषिखण्डः, श्लोक –99-100
  11. कृषिपाराशरः, कृषिखण्डः, श्लोक –101
  12. मुहूर्त्तचिन्तामणिः, नक्षत्रप्रकरणम्, श्लोक - 29
  13. मुहूर्त्तचिन्तामणिः, नक्षत्रप्रकरणम्, श्लोक – 29, पीयूषधाराटीकायां उद्धृत रत्नमालाग्रन्थस्य वचनम्।
  14. मुहूर्त्तचिन्तामणिः
  15. कृषिपाराशरः, कृषिखण्डः, श्लोक-103
  16. कृषिपाराशरः, कृषिखण्डः, श्लोक –104
  17.  कृषिपाराशरः, कृषिखण्डः, श्लोक –105

Publication Details

Published in : Volume 3 | Issue 2 | March-April 2020
Date of Publication : 2020-03-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 156-159
Manuscript Number : SHISRRJ2033455
Publisher : Shauryam Research Institute

ISSN : 2581-6306

Cite This Article :

डॉ. रामदास शर्मा, "ज्योतिषनये बीजवपनविमर्शः", Shodhshauryam, International Scientific Refereed Research Journal (SHISRRJ), ISSN : 2581-6306, Volume 3, Issue 2, pp.156-159, March-April.2020
URL : https://shisrrj.com/SHISRRJ2033455

Article Preview